Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
eka 47
ekabhidhane 2
ekabhiksa 2
ekac 40
ekacah 61
ekacam 4
ekacsamanadhikarana 1
Frequency    [«  »]
41 vrddheh
40 anubandhah
40 apraptih
40 ekac
40 prasangah
40 pratyayagrahane
40 purvantah
Patañjali
Mahabhasya

IntraText - Concordances

ekac

   Part,  -
1 1 1 | 71.7 R I.227 - 230 {3/32} ekāc iti kimartham .~(1.1.14) 2 1 1 | 71.7 R I.227 - 230 {5/32} ekāc iti api ucyamāne atra api 3 1 1 | 230 {6/32} eṣaḥ api hi ekāc .~(1.1.14) P I.70.12 - 71. 4 1 1 | 71.7 R I.227 - 230 {7/32} ekāc iti na ayam bahuvrīhiḥ : 5 1 1 | ekaḥ ac asmin saḥ ayam ekāc iti .~(1.1.14) P I.70.12 - 6 1 1 | samānādhikaraṇaḥ : ekaḥ ac ekāc .~(1.1.14) P I.70.12 - 71. 7 1 1 | 231 {5/7} tatra nipātaḥ ekāc anāṅ iti eva siddham .~( 8 1 1 | 299 - 300 {5/11} nipātaḥ ekāc anāṅ iti pragṛhyasañjñā 9 3 1 | 12 R III.45 - 48 {5/84} ekāc ayam .~(3.1.8.1) P II.16. 10 3 1 | asya avakāśaḥ dhātuḥ yaḥ ekāc halādiḥ kriyāsamabhihāre 11 3 1 | 77 - 78 {6/24} dhātuḥ yaḥ ekāc halādiḥ kriyāsamabhihāre 12 3 1 | 22 R III.216 - 217 {5/18} ekāc ayam .~(3.1.133.1) P II. 13 3 2 | 45/60} dvirvacane ca kṛte ekāc bhavati .~(3.2.109) P II. 14 3 4 | ayam antodāttaḥ syāt yadā ekāc .~(3.4.82.1) P II.183.3 - 15 5 3 | 410.2 - 5 R IV.191 {5/10} ekāc ayam .~(5.3.36) P II.410. 16 5 4 | 12 R IV.262 - 263 {5/17} ekāc ayam .~(5.4.57) P II.437. 17 6 1 | 2/130} ekaḥ ac asmin saḥ ekāc .~(6.1.1.1) P III.1.1 - 18 6 1 | 279 - 287 {5/130} ekaḥ ac ekāc .~(6.1.1.1) P III.1.1 - 19 6 1 | 287 {30/130} dhātoḥ yaḥ ekāc avayavaḥ iti .~(6.1.1.1) 20 6 1 | vyapadeśivadbhāvena dhātoḥ ekāc avayavaḥ bhavati .~(6.1. 21 6 1 | nenijati iti atra nijśabdaḥ api ekāc ijśabdaḥ api ekāc ikāraḥ 22 6 1 | nijśabdaḥ api ekāc ijśabdaḥ api ekāc ikāraḥ api ekāc niśabdaḥ 23 6 1 | ijśabdaḥ api ekāc ikāraḥ api ekāc niśabdaḥ api .~(6.1.1.1) 24 6 1 | prakṛtipratyayasya naṣṭaḥ saḥ bhavati yaḥ ekāc upadeśe anudāttaḥ .~(6.1. 25 6 1 | punaḥ ayam antodāttaḥ yadā ekāc .~(6.1.123) P III.86.22 - 26 6 1 | punaḥ ayam ādyudāttaḥ yadā ekāc .~(6.1.123) P III.86.22 - 27 6 1 | asti ca idānīm kaḥ cit ekāc samāsaḥ yadarthaḥ vidhiḥ 28 6 3 | āṅīca nadī ṅyantam ca yat ekāc .~(6.3.43) P III.158.21 - 29 6 3 | nadī , īdantam ca yat ekāc .~(6.3.43) P III.158.21 - 30 6 4 | prasthādīnām asiddhatvāt prakṛtyā ekāc iti prakṛtibhāvaḥ na prāpnoti .~( 31 6 4 | etat api aṭaḥ asiddhatvāt ekāc bhavati .~(6.4.87) P III. 32 6 4 | 799 - 804 {1/61} prakṛtyā ekāc iti kim iṣṭheymeyassu āhosvit 33 6 4 | 804 {21/61} <V>prakṛtyā ekāc iṣṭheymeyassu cet ekācaḥ 34 6 4 | 799 - 804 {22/61} prakṛtyā ekāc iṣṭheymeyassu cet tat na .~( 35 7 2 | sannipāte ca eva hi vadhiḥ ekāc śrūyate prakṛtiḥ ca asya 36 7 2 | 149 {5/25} eṣaḥ api hi ekāc .~(7.2.67.2) P III.300.17 - 37 7 2 | tarhi kṛte dvirvacane yaḥ ekāc .~(7.2.67.2) P III.300.17 - 38 7 2 | ghasigrahaṇam kimartha na ekāc iti eva siddham .~(7.2.67. 39 7 3 | 197.2 {11/20} prakṛtyā ekāc iti prakṛtibhāvena bhavitavyam .~( 40 8 1 | 27/121} dviśabdaḥ ayam ekāc tasya ekāctvāt tasyaparamāmreḍitam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License