Part, -
1 1 1 | V>avayavaṣaṣṭhyādīnām ca aprāptiḥ yogasya asandigdhatvāt</
2 1 1 | avayavaṣaṣṭhyādīnām ca niyamasya aprāptiḥ .~(1.1.49.2) P I.118.8 -
3 1 1 | alvidhau pratiṣedhe aviśeṣaṇe aprāptiḥ tasya adarśanāt</V> .~(1.
4 1 1 | samāśrīyamaṇe asati tasmin viśeṣaṇe aprāptiḥ vidheḥ : pradīvya prasīvya .~(
5 3 3 | āśaṃsāsambhāvanayoḥ aviśeṣāt tadvidhānasya aprāptiḥ </V>. āśaṃsā sambhāvanam
6 3 3 | āśaṃsāsambhāvanayoḥ aviśeṣāt tadvidhānasya aprāptiḥ .~(3.3.132.2) P II.159.1 -
7 3 3 | 5/21} kim tarhi ucyate aprāptiḥ iti .~(3.3.132.2) P II.159.
8 3 4 | samānakartṛkayoḥ iti bahuṣu aprāptiḥ</V> .~(3.4.21.2) P II.172.
9 3 4 | samānakartṛkayoḥ iti bahuṣu aprāptiḥ iti .~(3.4.21.2) P II.172.
10 3 4 | 14/27} <V>vibhaktādiṣu ca aprāptiḥ prakṛteḥ pratyayaparavacanāt</
11 3 4 | vibhaktādiṣu ca pratyayaniyamasya aprāptiḥ .~(3.4.67.2) P II.179.8 -
12 4 1 | ācāryaḥ yūni ca antarhite aprāptiḥ iti tasya ca yathā tatpratyayāntam .~(
13 4 1 | 200} <V>yūni ca antarhite aprāptiḥ</V> .~(4.1.93) P II.247.
14 4 1 | yūni ca antarhite niyamasya aprāptiḥ .~(4.1.93) P II.247.2 -
15 4 3 | tasya idam iti asannihite aprāptiḥ idamaḥ pratyakṣavācitvāt</
16 4 3 | tasya idam iti asannihite aprāptiḥ .~(4.3.120) P II.318.2 -
17 4 3 | tasya idam iti asannihite aprāptiḥ iti .~(4.3.120) P II.318.
18 5 1 | iti cet māṃsaudanikādiṣu aprāptiḥ</V> .~(5.1.19.2) P II.344.
19 5 1 | iti cet māṃsaudanikādiṣu aprāptiḥ .~(5.1.19.2) P II.344.11 -
20 5 1 | iti cet māṃsaudanikādiṣu aprāptiḥ .~(5.1.19.2) P II.344.11 -
21 6 1 | prathamavijñāne hi sati dvitīyasya aprāptiḥ syāt .~(6.1.2.2) P III.6.
22 6 1 | abhyastaprasāraṇe hi abhyāsaprasāraṇasya aprāptiḥ syāt .~(6.1.32 - 33) P III.
23 6 1 | V>grāmaṇiputrādiṣu ca aprāptiḥ</V> .~(6.1.71) P III.49.
24 6 1 | 55} grāmaṇiputrādiṣu ca aprāptiḥ .~(6.1.71) P III.49.21 -
25 6 4 | V>aṇprakaraṇāt ṛkārasya aprāptiḥ</V> .~(6.4.2) P III.180.
26 7 3 | saṅghātagrahaṇam cet etikāsu aprāptiḥ</V> .~(7.3.44.2) P III.323.
27 7 3 | saṅghātagrahaṇam cet etikāsvu aprāptiḥ .~(7.3.44.2) P III.323.22 -
28 7 3 | saṅghātagrahaṇam cet etikāsu aprāptiḥ iti .~(7.3.44.2) P III.323.
29 7 3 | hakārasya iti cet ñṇiti aprāptiḥ</V> .~(7.3.54) P III.329.
30 7 3 | hakārasya iti cet ñṇiti aprāptiḥ .~(7.3.54) P III.329.11 -
31 7 3 | hakārasya iti cet ñṇiti aprāptiḥ iti .~(7.3.54) P III.329.
32 7 3 | 1 {11/34} <V>ekayoge hi aprāptiḥ attvasanniyogāt</V> .~(7.
33 7 3 | ekayoge hi sati auttvasya aprāptiḥ .~(7.3.118 - 119) P III.
34 8 1 | iha vacane hi apadāntasya aprāptiḥ </V>. iha hi kriyamāṇe apadāntasya
35 8 1 | hi kriyamāṇe apadāntasya aprāptiḥ syāt .~(8.1.16 - 17) P III.
36 8 2 | padādhikārāt apadāntasya aprāptiḥ .~(8.2.80.2) P III.414.20 -
37 8 3 | V>samānādhikaraṇānām ca aprāptiḥ .</V> samānādhikaraṇānām
38 8 3 | samānādhikaraṇānām ca ṣatvasya aprāptiḥ .~(8.3.59.2) P III.439.19 -
39 8 3 | ucyate samānādhikaraṇānām ca aprāptiḥ iti vyapadeśivadbhāvena
40 8 4 | sanumaḥ ṇatve avadhāraṇasya aprāptiḥ .~(8.4.32) P III.461.8 -
|