Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
brsabhidhane 2
bruhi 5
bruhyadisu 2
brumah 39
bruñ 1
brutah 1
brute 2
Frequency    [«  »]
40 yatnam
39 avaktum
39 avyayam
39 brumah
39 dadhi
39 ecah
39 oh
Patañjali
Mahabhasya

IntraText - Concordances

brumah

   Part,  -
1 1 P12 | 14/62} santi iti tāvat brūmaḥ yat etān śāstravidaḥ śāstreṇa 2 1 P12 | 39 {15/62} aprayuktāḥ iti brūmaḥ yat loke aprayuktāḥ iti .~( 3 1 P12 | 3 R I.35 - 39 {17/62} na brūmaḥ asmābhiḥ aprayuktāḥ iti .~( 4 1 SS1 | 54 - 60 {32/74} vayam tu brūmaḥ vivṛtasya upadiśyamānasya 5 1 SS3 | 23 R I.79 - 84 {58/80} na brūmaḥ yatra kriyamāṇe doṣaḥ tatra 6 1 1 | 328 - 332 {28/43} na api brūmaḥ pratyayamālā prāpnoti .~( 7 1 1 | R I.370 - 372 {19/30} na brūmaḥ nirvṛttiḥ na sidhyati iti .~( 8 1 1 | R I.435 - 436 {13/22} na brūmaḥ yat ṣaṣṭhīnirdiṣṭam ajgrahaṇam 9 1 2 | R II.50 - 52 {27/29} na brūmaḥ devabrahmaṇoḥ anudāttavacanam 10 1 2 | R II.77 - 79 {35/40} na brūmaḥ arthavattā na sidhyati iti . 11 1 2 | bravīmi , āvām brūvaḥ , vayam brūmaḥ .~(1.2.59) P I.230.23 - 12 1 3 | 179 - 185 {58/84} na api brūmaḥ arthavattā na sidhyati iti . 13 1 3 | R II.193 - 196 {7/26} na brūmaḥ kārakāṇi kriyā iti .~(1. 14 1 3 | II.199 - 202 {47/63} na brūmaḥ akartari ca kārake sañjñāyām 15 1 3 | 290.6 R II.274 {13/23} na brūmaḥ anena iti .~(1.3.63) P I. 16 1 4 | 386 {59/93} evam tarhi na brūmaḥ apādānādīnām kartṛtvasya 17 2 1 | 504 {80/96} etasmāt hetoḥ brūmaḥ agamakatvāt iti .~(2.1.1. 18 2 1 | II.496 - 504 {81/96} na brūmaḥ apaśabdaḥ syāt iti .~(2. 19 2 1 | 505 - 516 {7/109} na api brūmaḥ anyasya ānayanam bhavati 20 2 1 | II.517 - 525 {59/65} na brūmaḥ śabdayoḥ iti .~(2.1.1.5). 21 2 1 | 525 - 531 {44/91} na api brūmaḥ anyena āsajya hriyate iti .~( 22 2 1 | II.540 - 546 {80/90} na brūmaḥ vṛttisūtravacanaprāmāṇyāt 23 2 1 | 110} na paravipratiṣedham brūmaḥ .~(2.1.1.10). P I.371.25 - 24 2 1 | 634 {5/14} evam tarhi na brūmaḥ akṛtsnam iti .~(2.1.58) 25 2 3 | II.831 - 836 {15/68} na brūmaḥ ihārtham tasya karmakartrartham 26 3 1 | 50 {60/63} etasmāt hetoḥ brūmaḥ agamakatvāt iti .~(3.1.8. 27 3 1 | R III.48 - 50 {61/63} na brūmaḥ apaśabdaḥ syāt iti .~(3. 28 3 1 | III.109 - 111 {4/50} ime brūmaḥ .~(3.1.33) P II.42.14 - 29 4 3 | 700 {30/58} evam tarhi na brūmaḥ alugvacanam jñāpakam bhavati 30 5 1 | R IV.43 - 46 {55/73} na brūmaḥ yatra kriyamāṇe doṣaḥ tatra 31 5 1 | R IV.46 - 56 {4/116} ime brūmaḥ dviśabdāt ayam daśadarthābhidāhinaḥ 32 5 2 | 11/50} saṅkhyāpūraṇe iti brūmaḥ na saṅkhyeyapūraṇe iti .~( 33 6 1 | R IV.339 - 340 {9/31} na brūmaḥ apavādatvāt killakṣaṇam 34 6 3 | 594 {12/21} evam tarhi na brūmaḥ akṛtsnam iti .~(6.3.14) 35 6 4 | IV.762 - 765 {12/75} na brūmaḥ asmāt ukārāntanirdeśāt yaḥ 36 7 2 | 107.9 - 115.2 {7/108} na brūmaḥ ihārtham jāgartyartham ekājgrahaṇam 37 7 2 | R V.147 {25/25} vayam tu brūmaḥ niyamārtham iti~(7.2.67. 38 7 2 | tāvat ucyate anaṇtvāt iti na brūmaḥ aṇsavarṇān gṛhṇāti iti .~( 39 7 3 | 189.3 - 192.2 {23/49} na brūmaḥ yatra kriyamāṇe doṣaḥ tatra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License