Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
avyayah 1
avyayakrtah 2
avyayakrtam 1
avyayam 39
avyayanam 10
avyayanirdesat 2
avyayapratisedhah 5
Frequency    [«  »]
40 uktva
40 yatnam
39 avaktum
39 avyayam
39 brumah
39 dadhi
39 ecah
Patañjali
Mahabhasya

IntraText - Concordances

avyayam

   Part,  -
1 1 1 | atha aliṅgam asaṅkhyam avyayam iti vaktavyam .~(1.1.38. 2 1 1 | anugamyamānam dṛśyatām : kim cit avyayam vibhaktyarthapradhānam kim 3 1 1 | vijñāyeta : na vyeti iti avyayam iti .~(1.1.38.5) P I.96. 4 1 1 | 21/22} ye na viyanti tad avyayam .~(1.1.38.5) P I.96.6 - 5 1 1 | sarveṣu yat na vyeti tat avyayam .~(1.1.39.1) P I.96.19 - 6 1 2 | II.85 - 88 {9/34} na atra avyayam napuṃsake vartate .~(1.2. 7 1 2 | 11/34} adhikaraṇam atra avyayam napuṃsakasya .~(1.2.47.1). 8 1 2 | 85 - 88 {17/34} aliṅgam avyayam .~(1.2.47.1). P I.222.13 - 9 1 2 | 11 R II.85 - 88 {21/34} avyayam hi kim cit vibhaktyarthapradhānam 10 2 1 | R II.569 {3/4} anavyayam avyayam bhavati iti avyayībhāvaḥ .~( 11 2 1 | 11/11} eteṣu artheṣu yat avyayam vartate tat subantena samasyate 12 2 1 | 379.14 - 15 R II.572 {2/3} avyayam iti evam tat abhūt submātre 13 2 2 | avyayasañjñā prāpnoti : avyayam hi asya pūrvapadam iti .~( 14 2 2 | ca atra api pratiṣidhyate avyayam iti kṛtvā .~(2.2.11) P I. 15 2 2 | II.686 - 690 {54/60} <V>avyayam pravṛddhādibhiḥ</V> .~(2. 16 2 2 | 6 R II.686 - 690 {55/60} avyayam pravṛddhādibhiḥ samasyate 17 2 2 | udāttavatā tiṅā gatimatā ca avyayam samasyate iti vaktavyam .~( 18 2 2 | 710 - 714 {65/65} nipātaḥ avyayam iti avyayasañjñā .~(2.2. 19 2 2 | cārthe iti ucyate caḥ ca avyayam .~(2.2.29.1) P I.430.8 - 20 2 3 | 24/68} adhikaraṇam atra avyayam .~(2.3.65) P I.466.19 - 21 2 4 | 902 - 903 {4/23} aliṅgam avyayam .~(2.4.82) P I.498.2 - 12 22 2 4 | 23} yathā eva hi aliṅgam avyayam evam asaṅkhyam api .~(2. 23 3 2 | R III.250 - 254 {25/55} avyayam eṣaḥ bhūteśabdaḥ na bhavateḥ 24 3 2 | 250 - 254 {28/55} nipātam avyayam iti avayayasañjñā .~(3.2. 25 3 2 | 55} katham na vyeti iti avyayam .~(3.2.84) P II.111.2 - 26 3 2 | yadi tatri na vyeti iti avyayam .~(3.2.84) P II.111.2 - 27 3 3 | R III.312 - 313 {23/40} avyayam eṣaḥ bhaviṣyatiśabdaḥ na 28 3 3 | 312 - 313 {26/40} nipātam avyayam iti avayayasañjñā .~(3.3. 29 3 3 | 40} katham na vyeti iti avyayam .~(3.3.3) P II.139.2 - 21 30 3 3 | yadi tatri na vyeti iti avyayam .~(3.3.3) P II.139.2 - 21 31 3 4 | 369 - 373 {19/80} nipātam avyayam iti avyayasañjñā .~(3.4. 32 5 2 | 19 R IV.153 - 156 {45/56} avyayam eṣaḥ astiśabdaḥ .~(5.2.94. 33 5 2 | 153 - 156 {49/56} nipātaḥ avyayam iti avyayasañjñā .~(5.2. 34 5 4 | 21 R IV.263 - 265 {64/70} avyayam tatpuruṣe prakṛtisvaram 35 6 2 | 1/9} <V>celarājyādibhyaḥ avyayam</V> .~(6.2.126, 130) P III. 36 6 3 | 22} na hi khiti anantaram avyayam asti .~(6.3.52) P III.162. 37 7 1 | V.51.16 - 54.14 {45/68} avyayam eṣaḥ .~(7.1.52 - 54) P III. 38 8 3 | 10 R V.431 - 432 {6/8} avyayam eṣaḥ bhoḥśabdaḥ na eṣā bhavataḥ 39 8 3 | iti nipātasañjñā nipātaḥ avyayam iti avyayasañjñā~(8.3.5 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License