Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yatvabhutah 1
yatvam 3
yatyam 2
yau 38
yaudheyadipratisedhah 1
yaugandharah 1
yaugandharakah 1
Frequency    [«  »]
38 visaye
38 vrddhau
38 yanah
38 yau
37 abhavah
37 agamah
37 anavakasatvat
Patañjali
Mahabhasya

IntraText - Concordances

yau

   Part,  -
1 1 SS1 | 16.18 R I.54 - 60 {60/74} yau staḥ tau bhaviṣyataḥ .~(; 2 1 SS1 | 16.18 R I.54 - 60 {71/74} yau staḥ tau bhaviṣyataḥ .~(; 3 1 1 | santi yāni santi kau staḥ , yau staḥ iti yaḥ asau padāntaḥ 4 1 2 | vijñāyate : ātmanepadam yau liṅsicau iti āhosvit ātmanepadeṣu 5 1 2 | āhosvit ātmanepadeṣu parataḥ yau liṅsicau iti .~(1.2.11) 6 1 2 | yadi vijñāyate ātmanepadam yau liṅsicau iti liṅ viśeṣitaḥ 7 1 2 | vijñāyate ātmanepadeṣu parataḥ yau liṅsicau iti sic viśeṣitaḥ 8 1 2 | astu tāvat ātmanepadam yau liṅsicau iti .~(1.2.11) 9 1 2 | astu ātmanepadeṣu parataḥ yau liṅsicau iti .~(1.2.11) 10 1 2 | saḥ ca yaḥ ca tau ānaya , yau ānaya iti .~(1.2.72.2) P 11 1 4 | te evam vijñāsyāmaḥ yvoḥ yau hrasvau iti .~(1.4.3.1). 12 1 4 | 349 {3/58} strīviṣayau eva yau nityam tayoḥ eva nadīsañjñā 13 1 4 | 349 {7/58} prathamaliṅge yau stryākhau iti vaktavyam .~( 14 1 4 | ca evam vijñāyate ajādī yau prathamau ajādīnām yau 15 1 4 | yau prathamau ajādīnām yau prathamau iti .~(1.4.104) 16 2 1 | sambaddhau imau damyau iti ucyete yau anyonyam na jahītaḥ .~(2. 17 2 4 | na tarhi idānīm idam yau iti vaktavyam .~(2.4.56) 18 2 4 | ayam ādeśaḥ bhavati ajeḥ yau parataḥ .~(2.4.56) P I.488. 19 2 4 | II.898 {3/16} ātmanepadam yau tathāsau iti vaktavyam .~( 20 3 1 | 11 R III.72 - 74 {4/29} yau ikārāntau tayoḥ atvam nipātyate .~( 21 3 2 | III.296 - 297 {1/37} atha yau etau uttarau śatānau kim 22 3 3 | R III.346 - 348 {17/26} yau tarhi alaḍādeśau .~(3.3. 23 3 3 | R III.346 - 348 {20/26} yau ca api laḍādeśau tau api 24 3 4 | 369 - 373 {78/80} loṭaḥ yau hisvau iti .~(3.4.2) P II. 25 6 1 | avaśyam idam vaktavyam yau plutapūrvau idutau aplutavikārau 26 6 1 | idam api avaśyam vaktavyam yau plutapūrvau idutau aplutavikārau 27 6 1 | IV.438 - 441 {8/40} ajādī yau prathamau ajādīnām yau 28 6 1 | yau prathamau ajādīnām yau prathamau iti .~(6.1.102. 29 6 4 | 680 {23/23} acaḥ sthāne yau hanigamī .~(6.4.16.2) P 30 7 1 | V.1 - 3 {26/31} aṅgasya yau yuvū .~(7.1.1.1) P III.236. 31 7 1 | ca evam vijñāyate ajādī yau prathamau ajādīnām yau 32 7 1 | yau prathamau ajādīnām yau prathamau iti .~(7.1.28) 33 7 2 | 96.3 {13/15} aṅgāntau yau rephalakārau tayoḥ samīpe 34 7 3 | 194.11 {21/45} acām ādeḥ yau yvau iti .~(7.3.3) P III. 35 7 3 | uttarapadasya acām ādeḥ yau yvau iti .~(7.3.3) P III. 36 8 2 | 24 R V.421 - 422 {22/28} yau hi siddhau eva asiddhau 37 8 2 | 31} avaśyam tat vaktavyam yau plutapūrvau idutau aplutavikārau 38 8 2 | tat api avaśyam vaktavyam yau plutapūrvau idutau aplutavikārau


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License