Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yanadistarthah 2
yañaditvam 1
yanadivisaye 1
yanah 38
yañah 12
yanahsvaritah 1
yanam 9
Frequency    [«  »]
38 tadadeh
38 visaye
38 vrddhau
38 yanah
38 yau
37 abhavah
37 agamah
Patañjali
Mahabhasya

IntraText - Concordances

yanah

   Part,  -
1 1 SS1 | 54 - 60 {67/74} santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ 2 1 1 | samprasāraṇasañjñā kriyate : ik yaṇaḥ iti etat vākyam samprasāraṇasañjñam 3 1 1 | āhosvit varṇasya : ik yaḥ yaṇaḥ sthāne saḥ samprasāraṇasañjñaḥ 4 1 1 | katham cit labhyeta kena asu yaṇaḥ sthāne syāt .~(1.1.45) P 5 1 1 | iha punaḥ ucyate ik yaḥ yaṇaḥ sthāne saḥ samprasāraṇasañjñaḥ 6 1 1 | 44/49} evam iha api saḥ yaṇaḥ sthāne bhavati yasya abhinirvṛttasya 7 1 1 | 49} te manyāmahe : asya yaṇaḥ sthāne imam ikam prayuñjate 8 1 1 | 60/62} tatra āntaryataḥ yaṇaḥ yaṇ eva bhaviṣyati .~(1. 9 1 2 | sannataraḥ , udāttasvaritayoḥ yaṇaḥ svaritaḥ anudāttasya na 10 3 1 | kriyāsamahibhāratve dhātvadhikāre api yaṅaḥ avidhānam akriyāsamabhihāratvāt 11 3 1 | 24} <V>kriyāsamabhihāre yaṅaḥ vipratiṣedhena loḍvidhānam</ 12 3 1 | kriyāsamabhihāre loṭ bhavati yaṅaḥ vipratiṣedhena .~(3.1.22. 13 3 2 | 228 {87/91} tena asiddhiḥ yaṇaḥ te .~(3.2.3) P II.96.13 - 14 4 1 | III. 530 - 538 {48/119} yaṅaḥ cāp iti .~(4.1.78.2) P II. 15 4 2 | viśeṣaḥ brāhmaṇādibhyaḥ yanaḥ yañaḥ .~(4.2.42) P 16 6 1 | 1/156} ṣyaṅante yāvantaḥ yaṇaḥ teṣām sarveṣām samprasāraṇam 17 6 1 | 347 {3/61} tatra yāvantaḥ yaṇaḥ sarveṣām samprasāraṇam prāpnoti .~( 18 6 1 | ācāryapravṛttiḥ jñāpayati na sarvasya yaṇaḥ samprasāraṇam bhavati iti 19 6 1 | 61} yadi ca atra sarvasya yaṇaḥ samprasāraṇam syāt pībhāvavacanam 20 6 1 | paśyati tu ācāryaḥ na sarvasya yaṇaḥ samprasāraṇam bhavati iti .~( 21 6 1 | jñāpayati ācāryaḥ na sarvasya yaṇaḥ samprasāraṇam bhavati iti 22 6 1 | etāvat jñāpyate na sarvasya yaṇaḥ samprasāraṇam bhavati iti .~( 23 6 1 | 375 - 376 {26/26} santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ 24 6 1 | hi sati udāttasvaritayoḥ yaṇaḥ iti eṣaḥ svaraḥ prasajyeta .~( 25 6 2 | pūrvapadaprakṛtisvaratve kṛte udāttasvaritoḥ yaṇaḥ svaritaḥ anudāttasya 26 6 4 | samprasāraṇam iti anena yaṇaḥ sthānam hriyate .~(6.4.132) 27 7 1 | 9 - 10 {28/28} santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ 28 7 3 | V>yathā iṇaḥ na bhavet yaṇaḥ</V> .~(7.3.3) P III.317. 29 7 3 | padāntābhyām yathā iṇaḥ na bhavet yaṇaḥ</V>~(7.3.4) P III.318.26 - 30 7 3 | paṭhyate tatra yāvantaḥ yaṇaḥ sarvebhyaḥ pūrvaḥ aijāgamaḥ 31 7 3 | paṭhyate tatra yāvantaḥ yaṇaḥ sarvebhyaḥ pūrvaḥ aijāgamaḥ 32 8 2 | 10} <V>saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ </V>. saṃyogāntasya 33 8 2 | V>. saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ vaktavyaḥ .~( 34 8 2 | 3/10} saṃyogādilope ca yaṇaḥ pratiṣedhaḥ vaktavyaḥ .~( 35 8 4 | 508 {1/19} <V>dvirvacane yaṇaḥ mayaḥ </V>. dvirvacane yaṇaḥ 36 8 4 | yaṇaḥ mayaḥ </V>. dvirvacane yaṇaḥ mayaḥ iti vaktavyam .~(8. 37 8 4 | V.507 - 508 {3/19} yadi yaṇaḥ iti pañcamī mayaḥ iti ṣaṣṭhī 38 8 4 | atha mayaḥ iti pañcamī yaṇaḥ iti ṣaṣṭhī dadhyyatra madhvvatra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License