Part, -
1 1 SS1 | 54 - 60 {67/74} santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ
2 1 1 | samprasāraṇasañjñā kriyate : ik yaṇaḥ iti etat vākyam samprasāraṇasañjñam
3 1 1 | āhosvit varṇasya : ik yaḥ yaṇaḥ sthāne saḥ samprasāraṇasañjñaḥ
4 1 1 | katham cit labhyeta kena asu yaṇaḥ sthāne syāt .~(1.1.45) P
5 1 1 | iha punaḥ ucyate ik yaḥ yaṇaḥ sthāne saḥ samprasāraṇasañjñaḥ
6 1 1 | 44/49} evam iha api saḥ yaṇaḥ sthāne bhavati yasya abhinirvṛttasya
7 1 1 | 49} te manyāmahe : asya yaṇaḥ sthāne imam ikam prayuñjate
8 1 1 | 60/62} tatra āntaryataḥ yaṇaḥ yaṇ eva bhaviṣyati .~(1.
9 1 2 | sannataraḥ , udāttasvaritayoḥ yaṇaḥ svaritaḥ anudāttasya na
10 3 1 | kriyāsamahibhāratve dhātvadhikāre api yaṅaḥ avidhānam akriyāsamabhihāratvāt
11 3 1 | 24} <V>kriyāsamabhihāre yaṅaḥ vipratiṣedhena loḍvidhānam</
12 3 1 | kriyāsamabhihāre loṭ bhavati yaṅaḥ vipratiṣedhena .~(3.1.22.
13 3 2 | 228 {87/91} tena asiddhiḥ yaṇaḥ te .~(3.2.3) P II.96.13 -
14 4 1 | III. 530 - 538 {48/119} yaṅaḥ cāp iti .~(4.1.78.2) P II.
15 4 2 | viśeṣaḥ brāhmaṇādibhyaḥ yanaḥ vā yañaḥ vā .~(4.2.42) P
16 6 1 | 1/156} ṣyaṅante yāvantaḥ yaṇaḥ teṣām sarveṣām samprasāraṇam
17 6 1 | 347 {3/61} tatra yāvantaḥ yaṇaḥ sarveṣām samprasāraṇam prāpnoti .~(
18 6 1 | ācāryapravṛttiḥ jñāpayati na sarvasya yaṇaḥ samprasāraṇam bhavati iti
19 6 1 | 61} yadi ca atra sarvasya yaṇaḥ samprasāraṇam syāt pībhāvavacanam
20 6 1 | paśyati tu ācāryaḥ na sarvasya yaṇaḥ samprasāraṇam bhavati iti .~(
21 6 1 | jñāpayati ācāryaḥ na sarvasya yaṇaḥ samprasāraṇam bhavati iti
22 6 1 | etāvat jñāpyate na sarvasya yaṇaḥ samprasāraṇam bhavati iti .~(
23 6 1 | 375 - 376 {26/26} santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ
24 6 1 | hi sati udāttasvaritayoḥ yaṇaḥ iti eṣaḥ svaraḥ prasajyeta .~(
25 6 2 | pūrvapadaprakṛtisvaratve kṛte udāttasvaritoḥ yaṇaḥ svaritaḥ vā anudāttasya
26 6 4 | samprasāraṇam iti anena yaṇaḥ sthānam hriyate .~(6.4.132)
27 7 1 | 9 - 10 {28/28} santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ
28 7 3 | V>yathā iṇaḥ na bhavet yaṇaḥ</V> .~(7.3.3) P III.317.
29 7 3 | padāntābhyām yathā iṇaḥ na bhavet yaṇaḥ</V>~(7.3.4) P III.318.26 -
30 7 3 | paṭhyate tatra yāvantaḥ yaṇaḥ sarvebhyaḥ pūrvaḥ aijāgamaḥ
31 7 3 | paṭhyate tatra yāvantaḥ yaṇaḥ sarvebhyaḥ pūrvaḥ aijāgamaḥ
32 8 2 | 10} <V>saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ </V>. saṃyogāntasya
33 8 2 | V>. saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ vaktavyaḥ .~(
34 8 2 | 3/10} saṃyogādilope ca yaṇaḥ pratiṣedhaḥ vaktavyaḥ .~(
35 8 4 | 508 {1/19} <V>dvirvacane yaṇaḥ mayaḥ </V>. dvirvacane yaṇaḥ
36 8 4 | yaṇaḥ mayaḥ </V>. dvirvacane yaṇaḥ mayaḥ iti vaktavyam .~(8.
37 8 4 | V.507 - 508 {3/19} yadi yaṇaḥ iti pañcamī mayaḥ iti ṣaṣṭhī
38 8 4 | atha mayaḥ iti pañcamī yaṇaḥ iti ṣaṣṭhī dadhyyatra madhvvatra
|