Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabdamatre 4
sabdan 22
sabdañ 1
sabdanam 38
sabdanimittakah 1
sabdanimittakena 1
sabdanivesah 11
Frequency    [«  »]
38 manyate
38 nityatvat
38 pratyayalaksanam
38 sabdanam
38 satah
38 supah
38 sut
Patañjali
Mahabhasya

IntraText - Concordances

sabdanam

   Part,  -
1 1 1 | R I.1 - 4 {4/10}   keṣām śabdānām .~(P 1) P I.1.1 - 5  R I. 2 1 7 | etasmin śabdopadeśe sati kim śabdānām pratipattau pratipadapāṭhaḥ 3 1 7 | anabhyupāyaḥ eṣaḥ śabdānām pratipattau pratipadapāṭhaḥ .~( 4 1 7 | varṣasahasram pratipadoktānām śabdānām śabdapārāyaṇam provāca na 5 1 7 | 21}   tasmāt anabhyupāyaḥ śabdānām pratipattau pratipadapāṭhaḥ .~( 6 1 P12 | 5/62} prayogāt hi bhavān śabdānām sādhutvam adhyavasyati .~( 7 1 P12 | bhavajjātīyakaḥ puruṣaḥ śabdānām prayoge sādhuḥ syāt .~(P 8 1 P12 | bhavajjātīyakaḥ puruṣaḥ śabdānām prayoge sādhuḥ syāt iti .~( 9 1 P12 | 39 {27/62} santi ca eṣām śabdānām arthāḥ yeṣu artheṣu prayujyante .~( 10 1 P12 | 62} aprayogaḥ khalu eṣāṃ śabdānām nyāyyaḥ .~(P 12) P I.8.23 - 11 1 P12 | 39 {32/62} yat eteṣām śabdānām arthe anyān śabdān prayuñjate .~( 12 1 P14 | 12.27 R I.42 - 47 {7/59} śabdānām ca apratipattiḥ prāpnoti 13 1 SS2 | 79 {17/115} catuṣṭayī śabdānām pravṛttiḥ : jātiśabdāḥ guṇaśabdāḥ 14 1 SS2 | 70 - 79 {39/115} trayī ca śabdānām pravṛttiḥ .~(;SS 2) P I. 15 1 1 | 133 {5/139} vṛddhyādīnām śabdānām sañjñā iti eṣaḥ sampratyayaḥ 16 1 1 | 285 {66/84} eteṣām ca api śabdānām ekaikasya saḥ saḥ viṣayaḥ .~( 17 1 1 | api ca kāmacāraḥ prayoktuḥ śabdānām abhisambandhe .~(1.1.44. 18 1 1 | 328 - 332 {9/43} dvaidham śabdānām apratipattiḥ .~(1.1.44.4) 19 1 1 | vibhāṣāpradeśeṣu dvaidham śabdānām pratipattiḥ syāt iti tat 20 1 1 | tatkīrtane ca dvaidham śabdānām apratipattiḥ syāt .~(1.1. 21 1 1 | deśagrahaṇeṣu ca dvaidham śabdānām pratipattiḥ syāt iti tat 22 1 1 | arthānām prādurbhāvaḥ tayā eva śabdānām api tadvat kāryaiḥ api bhavitavyam .~( 23 1 1 | 43/43} dhvaniḥ sphoṭaḥ ca śabdānām dhvaniḥ tu khalu lakṣyate | 24 1 2 | tatra ucyate guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni 25 1 2 | abhidhānam bhavati tāvatām śabdānām prayogaḥ iti eṣaḥ pakṣaḥ 26 1 2 | tat yathā guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni 27 1 4 | V>. buddhiviṣayam eva śabdānām paurvāparyam .~(1.4.109) 28 2 1 | 109} svabhāvataḥ eteṣām śabdānām eteṣu artheṣu abhiniviṣṭānām 29 2 1 | manyate sampratīyamānārthānām śabdānām lopaḥ bhavati iti anavasthā 30 2 1 | nilīnakam iti tadvācinām śabdānām lopaḥ vaktavyaḥ syāt .~( 31 2 1 | 597 {37/37} tadvācinām śabdānām lopaḥ vaktavyaḥ syāt .~( 32 2 2 | 22/93} guṅavacanānām hi śabdānām āśrayataḥ liṅgavacanāni 33 2 2 | guṇavacaneṣu uktam : guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni 34 2 2 | 16/28} guṇavacanānām hi śabdānām āśrayataḥ liṅgavacanāni 35 2 2 | 741 {31/134} yatha eva hi śabdānām paurvāparyam tadvat arthānām 36 4 1 | liṅgavacanabhāvāt </V>. guṇavacanānām hi śabdānām āśrayataḥ liṅgavacanāni 37 5 3 | 28/56} guṇavacanānām hi śabdānām āśrayata liṅgavacanāni bhavanti .~( 38 8 1 | yāvantaḥ te arthāḥ tāvatām śabdānām prayogaḥ prāpnoti .~(8.1.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License