Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
amaekantaramamantritamanantike 2
amagamah 3
amagame 1
amah 38
amahan 2
amahati 3
amahatpurva 3
Frequency    [«  »]
39 u
38 acaste
38 ajgrahanam
38 amah
38 asvah
38 ati
38 brahmani
Patañjali
Mahabhasya

IntraText - Concordances

amah

   Part,  -
1 1 1 | 84} sarvanāmnaḥ uttarasya āmaḥ suṭ bhavati .~(1.1.27.3) 2 1 1 | 2 R I.308 - 310 {11/22} āmaḥ iti evam bhaviṣyati .~(1. 3 1 1 | 50} sarvanāmnaḥ uttarasya āmaḥ āmi parataḥ sarvanāmnaḥ 4 2 4 | R II.898 - 899 {1/25} <V>āmaḥ leḥ lope luṅloṭoḥ upasaṅkhyānam</ 5 2 4 | 23 R II.898 - 899 {2/25} āmaḥ leḥ lope luṅloṭoḥ upasaṅkhyānam 6 2 4 | 14/25} vṛddhau kṛtyāyām āmaḥ iti luk prāpnoti .~(2.4. 7 2 4 | ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ </V>. āmantebhyaḥ 8 2 4 | ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ vaktavyaḥ .~( 9 2 4 | ampratiṣedhārtham </V>. pañcamyāḥ amaḥ pratiṣedhaḥ yathā syāt .~( 10 2 4 | ubhayoḥ pratiṣedhaḥ syāt amaḥ alukaḥ ca .~(2.4.83.1). 11 3 1 | 21 R III.76 - 77 {11/11} āmaḥ ca pratiṣedhārtham ekācaḥ 12 3 1 | 15 R III.119 - 120 {7/11} āmaḥ ca pratiṣedhārtham .~(3. 13 3 1 | ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ iti āmaḥ iti ca .~(3.1.43). P II. 14 4 1 | asya svaraḥ tena vidhiḥ ca āmaḥ na lakṣyate</V> .~(4.1.78. 15 4 1 | 530 {30/33} vidhiḥ ca āmaḥ na lakṣyate .~(4.1.78.1) 16 4 1 | 530 {31/33} vidhiḥ ca āmaḥ na kva cit api lakṣyate .~( 17 6 1 | 27 R IV.380 - 383 {13/66} amaḥ lopaḥ yathā syāt .~(6.1. 18 6 1 | nivṛtte api apṛktādhikāre amaḥ lopaḥ na prāpnoti .~(6.1. 19 6 3 | 3 R IV.638 - 639 {1/42} amaḥ pratyayavadanudeśe kim prayojanam .~( 20 6 3 | R IV.638 - 639 {2/42} <V>amaḥ pratyayavadanudeśe prayojanam 21 6 3 | 3 R IV.638 - 639 {3/42} amaḥ pratyayavadanudeśe ātvapūrvasavarṇaguṇeyaṅuvaṅādeśāḥ 22 6 3 | IV.638 - 639 {12/42} <V>amaḥ pratyayavadanudeśe ātvapūrvasavarṇāprasiddhiḥ 23 6 3 | 3 R IV.638 - 639 {13/42} amaḥ pratyayavadanudeśe ātvapūrvasavarṇayoḥ 24 6 3 | asiddhatvāt bahiraṅgalakṣaṇasya amaḥ antaraṅgalakṣaṇaḥ luk na 25 6 4 | 670 - 673 {1/33} kimartham āmaḥ sanakārasya grahaṇam kriyate 26 6 4 | IV.711 {4/6} tataḥ <V> amaḥ</V> .~(6.4.37) P III.196. 27 6 4 | 5 - 8 R IV.711 {5/6} amaḥ iti vaktavyam .~(6.4.37) 28 7 1 | 38.4 {1/50} kimartham āmaḥ sasakārasya grahaṇam kriyate 29 7 1 | sasakārasya grahaṇam kriyate na āmaḥ ākam iti eva ucyeta .~(7. 30 7 1 | 21 R V.34.8 - 38.4 {3/50} āmaḥ suṭ ayam bhaktaḥ āmgrahaṇena 31 7 1 | V.51.16 - 54.14 {23/68} āmaḥ tanmadhyapatitatvāt dhātugrahaṇena 32 7 1 | V.51.16 - 54.14 {27/68} āmaḥ amantre iti .~(7.1.52 - 33 7 1 | sarvam ugitkāryam na ca āmaḥ liṅgavibhaktī staḥ .~(7. 34 8 1 | pacasi pacasi devadattā3 āmaḥ ekāntaram āmantritam anantike 35 8 1 | R V.334 - 336 {2/22} <V>āmaḥ ekāntare aikaśrutyapratiṣedhaḥ .~( 36 8 1 | 378.7 R V.334 - 336 {3/22} āmaḥ ekāntare aikaśrutyasya ayam 37 8 1 | R V.350 - 352 {20/22} <V>āmaḥ ekāntaravidhau .</V> āmaḥ 38 8 1 | āmaḥ ekāntaravidhau .</V> āmaḥ ekāntaravidhau prayojanam .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License