Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ajbhih 1
ajdantyaparah 1
ajeh 2
ajgrahanam 38
ajgrahanasamarthyat 2
ajgrahanasya 3
ajgrahanat 1
Frequency    [«  »]
39 svah
39 u
38 acaste
38 ajgrahanam
38 amah
38 asvah
38 ati
Patañjali
Mahabhasya

IntraText - Concordances

ajgrahanam

   Part,  -
1 1 1 | ac ca anyat ca tatra syāt ajgrahaṇam anarthakam syāt .~(1.1.14) 2 1 1 | brūmaḥ yat ṣaṣṭhīnirdiṣṭam ajgrahaṇam tat pañcamīnirdiṣṭam kartavyam .~( 3 1 1 | eva adaḥ ṣaṣṭhīnirdiṣṭam ajgrahaṇam tasya dikśabdaiḥ yoge pañcamī 4 1 1 | R I.461 - 462 {8/14} <V>ajgrahaṇam tu jñāpakam rūpasthānivadbhāvasya</ 5 1 1 | 461 - 462 {9/14} yat ayam ajgrahaṇam karoti tat jñāpayati ācāryaḥ 6 1 1 | sthānivat bhavati tataḥ ajgrahaṇam arthavat bhavati .~(1.1. 7 1 1 | I.562 - 565 {5/30} atha ajgrahaṇam kimartham .~(1.1.73.1) P 8 1 2 | 91} yataḥ tu khalu yāvat ajgrahaṇam tāvat hrasvagrahaṇam ataḥ 9 1 2 | vacipracchiśamādiprabhṛtihanigamidīrgheṣu ajgrahaṇam</V> .~(1.2.28.1) P I.204. 10 1 2 | vacipracchiśamādiprabhṛtihanigamidīrgheṣu ajgrahaṇam kartavyam .~(1.2.28.1) P 11 1 2 | R II.41 - 43 {10/15} <V>ajgrahaṇam saṃyogācsamudāyanivṛttyartham</ 12 1 2 | 12 R II.41 - 43 {11/15} ajgrahaṇam kriyate saṃyognivṛttyartham 13 1 2 | 23} kim ṣaṣṭhīnirdiṣṭam ajgrahaṇam anuvartate utāho na .~(1. 14 1 2 | atha prathamānirdiṣṭam ajgrahaṇam anuvartate utāho na .~(1. 15 3 1 | 10 R III.202 - 203 {1/20} ajgrahaṇam kimartham .~(3.1.97.1) P 16 6 1 | IV.464 - 465 {12/27} atha ajgrahaṇam kimartham .~(6.1.125.1) 17 6 1 | 14/27} <V>plutapragṛhyeṣu ajgrahaṇam anarthakam adhikārāt siddham</ 18 6 1 | 15/27} plutapragṛhyeṣu ajgrahaṇam anarthakam .~(6.1.125.1) 19 6 1 | 22/27} tat tu dvitīyam ajgrahaṇam kartavyam prakṛtibhāvārtham .~( 20 6 1 | iti atra ṣaṣṭhīnirdiṣṭam ajgrahaṇam nivṛttam .~(6.1.223) P III. 21 6 4 | 8/10} hanigamidīrgheṣu ajgrahaṇam iti .~(6.4.16.2) P III.185. 22 6 4 | aṭi yaḥ ajādiḥ tatra syāt ajgrahaṇam anarthakam syāt .~(6.4.74) 23 7 1 | 267.12 R V.66 - 69 {1/74} ajgrahaṇam kimartham .~(7.1.73) P III. 24 7 1 | 74} <V>ikaḥ aci vibhaktau ajgrahaṇam numnuṭoḥ vipratiṣedhārtham</ 25 7 1 | 31/74} ikaḥ aci vibhaktau ajgrahaṇam kriyate numaḥ nuṭ vipratiṣedhena 26 7 1 | 53/74} uttarārtham tarhi ajgrahaṇam kartavyam .~(7.1.73) P III. 27 7 1 | uttarārtham syāt tatra eva ayam ajgrahaṇam kurvīta .~(7.1.73) P III. 28 7 1 | evam tarhi siddhe sati yat ajgrahaṇam karoti tat jñāpayati ācāryaḥ 29 7 2 | V.96.5 - 101.2 {103/103} ajgrahaṇam anigartham~(7.2.5) P III. 30 7 2 | 21 R V.159.8 - 9 {1/3} ajgrahaṇam śakyam akartum .~(7.2.89) 31 7 2 | 185.7 {1/26} <V>vṛddhau ajgrahaṇam go'rtham</V> .~(7.2.115) 32 7 2 | 5 - 185.7 {2/26} vṛddhau ajgrahaṇam kriyate gotaḥ vṛdhiḥ yathā 33 7 2 | sakhivyañjanādyarthe kriyamāṇe ajgrahaṇam api kartavyam bhavati .~( 34 7 2 | 5 - 185.7 {26/26} tasmāt ajgrahaṇam kartavyam~(7.2.117.1) P 35 7 2 | 315.2 R V.185 - 186 {1/28} ajgrahaṇam kartavyam .~(7.2.117.1) 36 7 2 | 186 {13/28} tat tarhi ajgrahaṇam kartavyam .~(7.2.117.1) 37 7 3 | aci piti sārvadhātuke iti ajgrahaṇam karoti tat jñāpayati ācāryaḥ 38 7 4 | 4 {28/38} tat ca avaśyam ajgrahaṇam anuvartyam lavābhyām iti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License