Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
acaryat 3
acaryena 9
acaryopasarjane 2
acaste 38
acaturah 1
acatvarah 1
acau 4
Frequency    [«  »]
39 prayojayati
39 svah
39 u
38 acaste
38 ajgrahanam
38 amah
38 asvah
Patañjali
Mahabhasya

IntraText - Concordances

acaste

   Part,  -
1 1 1 | 133 {130/139} na ca asmai ācaṣṭe iyam asya sañjñā iti .~( 2 1 1 | 364 {24/69} saḥ tasmai ācaṣṭe .~(1.1.49.2) P I.118.8 - 3 1 1 | 14/71} idam tarhi : lavam ācaṣṭe lavayati .~(1.1.58.3) P 4 1 2 | anyat bhavān pṛṣṭaḥ anyat ācaṣṭe .~(1.2.45.3) P I.219.10 - 5 1 2 | āmrān pṛṣṭaḥ kovidārān ācaṣṭe .~(1.2.45.3) P I.219.10 - 6 1 3 | bhavān śabdena eva śabdān ācaṣṭe .~(1.3.1.2) P I.254.13 - 7 1 3 | 202 {16/63} saḥ tasmai ācaṣṭe : iṣetvakam adhīṣva .~(1. 8 1 3 | 202 {23/63} saḥ tasmai ācaṣṭe : amuṣmin avakāśe hastadakṣiṇaḥ 9 1 4 | 23/43} pṛṣtaḥ asau yadi ācāṣṭe tataḥ apāyena yujyate .~( 10 2 1 | 531 {55/91} saḥ tasmai ācaṣṭe .~(2.1.1.6). P I.365.15 - 11 2 3 | 767 {34/39} saḥ tasmai ācaṣṭe .~(2.3.1.3) P I.442.6 - 12 2 4 | tat ācāryaḥ suhṛt bhūtvā ācaṣṭe : anvādeśaḥ ca kathitānukathanamātram 13 3 1 | 12 {29/109} saḥ tasmai ācaṣṭe .~(3.1.1) P II.1.2 - 3.13 14 3 1 | kāryasampratyayāt yaḥ pṛcchati yaḥ ca ācaṣṭe ubhayoḥ sampratyayaḥ bhavati .~( 15 3 1 | 80} <V>ākhyānāt kṛtaḥ tat ācaṣṭe iti kṛlluk prakṛtipratyāpattiḥ 16 3 1 | ākhyānāt kṛdantāt tat ācaṣṭe iti etasmin arthe kṛlluk 17 3 1 | 97 {2/80} kaṃsavadham ācaṣṭe kaṃsam ghātayati .~(3.1. 18 3 1 | 97 {3/80} balibandham ācaṣṭe balim bandhayati .~(3.1. 19 3 1 | 92 - 97 {6/80} ākhyānam ācaṣṭe .~(3.1.26.6) P II.34.14 - 20 3 1 | 97 {10/80} rājāgamanam ācaṣṭe ṛajānam āgamayati .~(3.1. 21 3 1 | kṛdantāt ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe kṛlluk 22 3 1 | 97 {15/80} mṛgaramaṇam ācaṣṭe mṛgān ramayati iti .~(3. 23 3 1 | yadā hi grāme mṛgaramaṇam ācaṣṭe mṛgaramaṇam ācaṣṭe iti eva 24 3 1 | mṛgaramaṇam ācaṣṭe mṛgaramaṇam ācaṣṭe iti eva tadā bhavati iti .~( 25 3 1 | kṛdantāt ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe āṅlopaḥ 26 3 1 | 97 {20/80} ārātrimvivāsam ācaṣṭe rātrim vivāsayati iti .~( 27 5 3 | yat kriyām pṛṣṭaḥ tiṅā ācaṣṭe .~(5.3.66.1) P II.418.6 - 28 5 3 | 47} dravyam pṛṣṭaḥ kṛtā ācaṣṭe .~(5.3.66.1) P II.418.6 - 29 6 4 | vṛddheḥ avakāśaḥ : priyam ācaṣṭe prāpayati .~(6.4.48) P III. 30 6 4 | IV.794 - 795 {6/19} enīm ācaṣṭe , etayati .~(6.4.155) P 31 6 4 | 794 - 795 {9/19} pṛthum ācaṣṭe , prathayati .~(6.4.155) 32 6 4 | 794 - 795 {12/19} paṭum ācaṣṭe paṭayati .~(6.4.155) P III. 33 6 4 | 794 - 795 {14/19} sthūlam ācaṣṭe sthavayati .~(6.4.155) P 34 6 4 | api hi iṣyante : priyam ācaṣṭe prāpayati .~(6.4.155) P 35 6 4 | iha api prasajyeta : kṛtam ācaṣṭe , kṛtayati iti .~(6.4.161) 36 7 2 | 5 - 162.2 {23/23} yuṣmān ācaṣṭe , asmān ācaṣṭe iti yuṣmayateḥ 37 7 2 | 23} yuṣmān ācaṣṭe , asmān ācaṣṭe iti yuṣmayateḥ asmayateḥ 38 7 3 | 28} saṃstyāyaviśeṣam asau ācaṣṭe .~(7.3.14) P III.320.18 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License