Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yusmadasmadbhyam 6
yusmadasmadgrahanena 1
yusmadasmadi 10
yusmadasmadoh 37
yusmadasmadohsasthicaturthidvitiyasthayorvamnavau 2
yusmadgandhah 1
yusmadi 8
Frequency    [«  »]
37 praptih
37 upalabhyate
37 vibhaktau
37 yusmadasmadoh
36 abhisambadhyate
36 akaralopah
36
Patañjali
Mahabhasya

IntraText - Concordances

yusmadasmadoh

   Part,  -
1 1 1 | ādeśaḥ bhavati iti yat ayam yuṣmadasmadoḥ anādeśe iti ādeśapratiṣedham 2 1 1 | 9 R I.401 - 402 {26/32} yuṣmadasmadoḥ vibhaktau kāryam ucyamānam 3 1 1 | asmatputraḥ dadāti iti atra yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ 4 1 1 | R I.498 - 500 {8/33} <V>yuṣmadasmadoḥ sthagrahaṇāt</V> .~(1.1. 5 1 3 | II.220 - 227 {129/139} <V>yuṣmadasmadoḥ ca ādeśāḥ</V> .~(1.3.10. 6 1 3 | R II.220 - 227 {130/139} yuṣmadasmadoḥ ca ādeśāḥ saṅkhyātānudeśena 7 1 4 | 476 {29/100} <V>siddham tu yuṣmadasmadoḥ pratiṣedhāt</V> .~(1.4.105, 8 1 4 | R II.471 - 476 {32/100} yuṣmadasmadoḥ pratiṣedhāt .~(1.4.105, 9 1 4 | 476 {33/100} śeṣe prathamḥ yuṣmadasmadoḥ na iti vaktavyam .~(1.4. 10 1 4 | 476 {49/100} <V>na yuṣmadasmadoḥ anekaśeṣabhāvāt tadadhikaraṇānām 11 1 4 | R II.471 - 476 {52/100} yuṣmadasmadoḥ anekaśeṣabhāvāt tadadhikaraṇānām 12 1 4 | yat tāvat ucyate na yuṣmadasmadoḥ anekaśeṣabhāvāt tadadhikaraṇānām 13 1 4 | 476 {62/100} dṛśyate hi yuṣmadasmadoḥ cānekaśeṣaḥ tadadhikaraṇānām 14 1 4 | parihṛtam etat siddham tu yuṣmadasmadoḥ pratiṣedhāt iti .~(1.4.105, 15 1 4 | R II.471 - 476 {77/100} yuṣmadasmadoḥ upapadayoḥ madhyamottamau 16 1 4 | R II.471 - 476 {87/100} yuṣmadasmadoḥ upapadayoḥ madhyamottamau 17 1 4 | sarvaiḥ nityam iti evam atra yuṣmadasmadoḥ śeṣaḥ bhaviṣyati .~(1.4. 18 1 4 | 477 - 478 {15/30} tasya yuṣmadasmadoḥ upapadayoḥ madhyamottamau 19 2 1 | 531 {41/91} asti odanasya yuṣmadasmadoḥ ca vyapekṣā iti kṛtvā vāmnāvādayaḥ 20 4 3 | 302.2 - 7 R III.689 {3/10} yuṣmadasmadoḥ anyatarasyām chaḥ bhavati .~( 21 4 3 | 6/10} khañ ca bhavati yuṣmadasmadoḥ anyatarasyām .~(4.3.1) P 22 4 3 | 691 {3/25} ekārthayoḥ yuṣmadasmadoḥ iti vaktavyam .~(4.3.3) 23 6 4 | 23 R IV.665 - 669 {39/80} yuṣmadasmadoḥ prayojanam .~(6.4.1.3) P 24 7 1 | 13} <V>napuṃsakādeśebhyaḥ yuṣmadasmadoḥ vibhaktyādeśāḥ vipratiṣedhena </ 25 7 1 | V>. napuṃsakādeśebhyaḥ yuṣmadasmadoḥ vibhaktyādeśāḥ bhavanti 26 7 1 | 18 R V.29.7 - 30.8 {7/13} yuṣmadasmadoḥ vibhaktyādeśānām avakāśaḥ .~( 27 7 1 | R V.29.7 - 30.8 {11/13} yuṣmadasmadoḥ vibhaktyādeśāḥ bhavanti 28 7 1 | 30.8 {12/13} atha idānīm yuṣmadasmadoḥ vibhaktyādeśeṣu kṛteṣu punaḥprasaṅgāt 29 7 1 | 33.8 {20/20} yat tarhi yuṣmadasmadoḥ anādeśe dvitīyāyām ca iti 30 7 1 | 37/50} na hi asti viśeṣaḥ yuṣmadasmadoḥ striyām puṃsi napuṃsake 31 7 1 | 265.16 R V.62- 66 {33/79} yuṣmadasmadoḥ amādiṣu kṛteṣu punaḥprasaṅgāt 32 7 2 | tyadādīnām akāreṇa siddhatvāt yuṣmadasmadoḥ , śeṣe lopasya lopena jñāyate 33 7 2 | tyadādīnām atvena siddhe yuṣmadasmadoḥ śeṣe lopam śāsti tat jñāpayati 34 7 2 | 174.2 - 178.6 {22/43} iha yuṣmadasmadoḥ lopaḥ iti iyatā antyasya 35 7 2 | tyadādīnām akāreṇa siddhatvāt yuṣmadasmadoḥ , śeṣe lopasya lopena jñāyate 36 8 1 | 374.6 R V.326 {1/26} <V>yuṣmadasmadoḥ anyatarasyām ananvādeśe .~( 37 8 1 | 20 - 374.6 R V.326 {2/26} yuṣmadasmadoḥ anyatarasyām ananvādeśe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License