Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vibhaktam 5
vibhaktametat 1
vibhaktarthyapradhanam 1
vibhaktau 37
vibhaktayah 20
vibhakte 1
vibhakteh 6
Frequency    [«  »]
37 lingavacanani
37 praptih
37 upalabhyate
37 vibhaktau
37 yusmadasmadoh
36 abhisambadhyate
36 akaralopah
Patañjali
Mahabhasya

IntraText - Concordances

vibhaktau

   Part,  -
1 1 1 | 269 {40/44} aṣṭanaḥ ā vibhaktau .~(1.1.24) P I.83.10 - 84. 2 1 1 | tataḥ rāyaḥ : rāyaḥ ca vibhaktau ākārādeśaḥ bhavati .~(1. 3 1 1 | asthyādibhiḥ anaṅam : aṅgasya vibhaktau anaṅ bhavati asthyādīnām 4 1 1 | aṅgena akāram : tyadādīnām vibhaktau aḥ bhavati aṅgasya iti .~( 5 1 1 | 402 {26/32} yuṣmadasmadoḥ vibhaktau kāryam ucyamānam kaḥ prasaṅgaḥ 6 1 1 | 500 {18/33} yatra tu khalu vibhaktau padam tatra na sidhyati : 7 1 2 | ākṛtyabhidhānāt ekam vibhaktau vājapyāyanaḥ</V> .~(1.2. 8 1 2 | ākṛtyabhidhānāt ekam śabdam vibhaktau vājapyāyanaḥ ācāryaḥ nyāyyam 9 1 3 | R II.207 - 209 {1/26} <V>vibhaktau tavargapratiṣedhaḥ ataddhite</ 10 1 3 | 9 R II.207 - 209 {2/26} vibhaktau tavargapratiṣedhaḥ ataddhite 11 1 3 | ācāryapravṛttiḥ jñāpāyati na vibhaktau taddhite pratiṣedhaḥ bhavati 12 1 3 | 9 R II.207 - 209 {23/26} vibhaktau iti ucyate .~(1.3.4) P I. 13 1 4 | yadi anuvartate aṣṭhanaḥ ā vibhaktau iti ātvam na prāpnoti .~( 14 1 4 | nanu ca uktam aṣṭhana ā vibhaktau iti ātvam na prāpnoti iti .~( 15 4 1 | III.428 - 438 {151/206} <V>vibhaktau ca uktam</V> .~(4.1.1.2) 16 4 1 | 428 - 438 {153/206} na vibhaktau liṅgaviśiṣṭāgrahaṇāt iti .~( 17 5 3 | R IV.177 - 178 {4/19} na vibhaktau tusmāḥ iti itpratiṣedhaḥ 18 5 3 | 13 R IV.177 - 178 {9/19} vibhaktau tavargapratiṣedhaḥ ataddhite 19 5 3 | 13 R IV.177 - 178 {19/19} vibhaktau iti tyadādividhayaḥ siddhāḥ 20 6 1 | kvasau aṅgam kvasantam punaḥ vibhaktau .~(6.1.37.2) P III.32.15 - 21 6 4 | ākāralopādīni vasantasya vibhaktau samprasāraṇam .~(6.4.22. 22 6 4 | iti viṭi āttvam viḍantasya vibhaktau ākāralopaḥ .~(6.4.22.4) 23 6 4 | ākāralopādīni vasantasya vibhaktau samprasāraṇam .~(6.4.22. 24 6 4 | kvau īttvam kvibantasya vibhaktau iyaṅādeśaḥ .~(6.4.42.2) 25 6 4 | 778 - 779 {15/21} na vibhaktau liṅgaviśiṣṭāgrahaṇāt iti .~( 26 7 1 | yuśabdavuśabdāntam etat vibhaktau aṅgam bhavati .~(7.1.1.1) 27 7 1 | atra api syāt .<V> na vibhaktau liṅgaviśiṣṭāgrahaṇāt .~( 28 7 1 | 239.24 R V.7 - 9 {7/33} vibhaktau liṅgaviśiṣṭagrahaṇam na 29 7 1 | 77/79} eva tarhi ikaḥ aci vibhaktau iti atra acaḥ sarvanāmasthāne 30 7 1 | 69 {30/74} <V>ikaḥ aci vibhaktau ajgrahaṇam numnuṭoḥ vipratiṣedhārtham</ 31 7 1 | 66 - 69 {31/74} ikaḥ aci vibhaktau ajgrahaṇam kriyate numaḥ 32 7 1 | 267.12 R V.66 - 69 {65/74} vibhaktau iti ucyate na ca atra vibhaktim 33 7 1 | 81- 84 {1/32} atha atra vibhaktau iti anuvartate utāho na .~( 34 7 1 | 3/32} <V>tṛjvat striyām vibhaktau cet kroṣṭrībhaktiḥ na sidhyati</ 35 7 1 | 84 {4/32} tṛjvat striyām vibhaktau cet kroṣṭrībhaktiḥ iti na 36 8 1 | vibhaktyantam padam yatra tu khalu vibhaktau padam tatra na sidhyati .~( 37 8 3 | V.431 - 432 {3/8} tathā vibhaktau liṅgaviśiṣṭagrahaṇam na


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License