Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ettam 1
ettva 2
ettvabhavah 1
ettvam 37
ettvasabhavayoh 2
ettvasasanam 1
ettvatuggrahanam 1
Frequency    [«  »]
37 animittam
37 badhante
37 bahuvriheh
37 ettvam
37 gam
37 indrah
37 lingavacanani
Patañjali
Mahabhasya

IntraText - Concordances

ettvam

   Part,  -
1 1 1 | anyasya saṃyogādeḥ iti ettvam prasajyeta .~(1.1.7.2) P 2 1 1 | anyasya saṃyogādeḥ iti ettvam prasajyeta iti .~(1.1.7. 3 1 1 | anyasya saṃyogādeḥ iti ettvam na prāpnoti .~(1.1.7.3) 4 1 1 | anyasya saṃyogādeḥ iti ettvam na prāpnoti iti aṅgena saṃyogādim 5 1 1 | jabhāvaḥ dhitvam hilopaḥ ettvam iti ete vidhayaḥ prāpnuvanti .~( 6 5 3 | bahuvacane jhali et iti ettvam prāpnoti .~(5.3.7, 10) P 7 6 1 | cet ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam .~(6.1.1. 8 6 4 | 688 - 693 {3/91} śābhāvaḥ ettvam ca dhitve prayojanam .~( 9 6 4 | 13 R IV.688 - 693 {18/91} ettvam api lopāpavādaḥ vijñāsyate 10 6 4 | 36} ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam .~(6.4.120. 11 6 4 | abhyāsalopasanniyogena ettvam ucyate na ca atra abhyāsalopasam 12 6 4 | tayoḥ dīrghatvam apavādaḥ ettvam ca .~(6.4.120.1) P III.217. 13 6 4 | abhyāsādeśasya asiddhatvāt ettvam prāpnoti .~(6.4.120.1) P 14 6 4 | prathamatṛtīyādīnām tarhi ādeśāditvāt ettvam na prāpnoti .~(6.4.120.1) 15 6 4 | 769 {1/16} <V>dambhaḥ ettvam</V> .~(6.4.120.2) P III. 16 6 4 | 768 - 769 {2/16} dambhaḥ ettvam vaktavyam .~(6.4.120.2) 17 6 4 | 6/16} tasya asiddhatvāt ettvam na prāpnoti .~(6.4.120.2) 18 6 4 | 16} <V>naśimanyoḥ aliṭi ettvam</V> .~(6.4.120.2) P III. 19 6 4 | 8/16} naśimanyoḥ aliṭi ettvam vaktavyam .~(6.4.120.2) 20 6 4 | āyeje vap āvepe dambhaḥ ettvam alakṣaṇam</V> .~(6.4.120. 21 6 4 | asiddhatvāt nalopasya dambhaḥ ettvam na sidhyati .~(6.4.120.2) 22 6 4 | 770 - 771 {4/22} akṅiti ettvam yathā syāt .~(6.4.121) P 23 6 4 | jñāpayati ne evañjātīyakānām ettvam bhavati iti yat ayam tṛṛphalabhajatrapaḥ 24 6 4 | tresatuḥ , tresuḥ , ra śabdasya ettvam prāpnoti .~(6.4.123) P III. 25 6 4 | asya ca iti avarṇamātrasya ettvam prāpnoti .~(6.4.123) P III. 26 7 1 | vṛkṣaiḥ plakṣaiḥ iti paratvāt ettvam prāpnoti .~(7.1.9) P III. 27 7 1 | aistve kṛte vihatanimittatvāt ettvam na bhaviṣyati .~(7.1.9) 28 7 1 | 21 R V.18.2 - 9 {8/9} <V>ettvam bhisi paratvāt cet ataḥ 29 7 1 | 38} āṅi ca parataḥ ataḥ ettvam bhavati .~(7.1.12) P III. 30 7 1 | 34.6 {9/14} nanu ca uktam ettvam prāpnoti iti .~(7.1.30) 31 7 2 | 180 - 182 {14/31} <V>āpaḥ ettvam bhavet tasmin</V> .~(7.2. 32 7 2 | ca āpaḥ sambuddhau ca iti ettvam prasajyeta .~(7.2.107.1) 33 7 2 | R V.182 - 183 {2/2} āpaḥ ettvam bhavet tasmin na jhali iti 34 7 3 | ataḥ dīrghāt bahuvacane ettvam vipratiṣedhena</V> .~(7. 35 7 3 | ataḥ dīrghāt bahuvacane ettvam bhavati vipratiṣedhena .~( 36 7 3 | 5 R V.235.3 - 7 {9/9} ettvam bhavati vipratiṣedhena~( 37 8 2 | abhyāsādeśasya asiddhatvāt ettvam prāpnoti .~(8.2.6.2) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License