Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
badham 34
badhanam 48
badhanartham 3
badhante 37
badhate 137
badheran 9
badheta 86
Frequency    [«  »]
37 agamah
37 anavakasatvat
37 animittam
37 badhante
37 bahuvriheh
37 ettvam
37 gam
Patañjali
Mahabhasya

IntraText - Concordances

badhante

   Part,  -
1 1 1 | apavādāḥ anantarān vidhīn bādhante iti evam iyam vibhāṣā na 2 1 4 | apādānasañjñām uttarāṇi kārakāṇi bādhante .~(1.4.1.4) P I.301.21 - 3 1 4 | karaṇasañjñām parāṇi āṇi bādhante .~(1.4.1.4) P I.301.21 - 4 1 4 | tāḥ pūrvāḥ sāvakāśāḥ ca bādhante .~(1.4.1.5) P I.303.15 - 5 1 4 | etāḥ sañjñāḥ kasmāt eva na bādhante .~(1.4.56) P I.340.2 - 25 6 2 1 | avyayībhāvādayaḥ sañjñāḥ kasmāt eva na bādhante .~(2.1.3) P I.377.2 - 21 7 3 1 | abhyāsavikāreṣu apavādāḥ utsargān na bādhante iti evam dīrghatvam ucyamānam 8 3 1 | apavādāḥ anantarān vidhīn bādhante na uttarān iti evam ksaḥ 9 3 2 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam śaḥ kam bādhiṣyate .~( 10 3 2 | apavādāḥ anantarāñvidhīn bādhante iti evam ayam kaḥ ṇam bādhiṣyate .~( 11 3 3 | apavādāḥ anantarān vidhīn bādhante iti evam ayam striyām ktin 12 3 4 | apavādāḥ anantarān vidhīn bādhante iti evam utvam ikāralopam 13 4 1 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyam vibhāṣā saṃyogalakṣaṇam 14 4 1 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam ṛṣyaṇ iñam 15 4 1 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam ḍhak tannāmikāṇam 16 4 2 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam kopadhāt aṇ añam 17 4 3 | apavādāḥ anantarān vidhīn bādhante iti evam imam na bādhiṣyante 18 4 3 | madhye apavādāḥ pūrvān vidhīn bādhante iti .~(4.3.134) P II.320. 19 4 3 | apavādāḥ anantarān vidhīn bādhante iti evam aṇañam bādhiṣyate .~( 20 4 3 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam mayaṭ oḥ añam 21 4 3 | apavādāḥ anantarān vidhīn bādhante iti evam ayam aṇ añam bādhiṣyate .~( 22 6 1 | jñāpayati na āyādayaḥ āttvam bādhante iti yat ayam aśiti iti pratiṣedham 23 6 1 | jñāpakaḥ na āyādayaḥ āttvam bādhante iti .~(6.1.45.1) P III.34. 24 6 1 | jñāpakaḥ na ayādayaḥ āttvam bādhante iti .~(6.1.45.3) P III.37. 25 6 1 | apavādāḥ anantarān vidhīn bādhante iti iyam vṛddhiḥ eṅi pararūpam 26 6 1 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam yogavibhāgaḥ 27 6 1 | apavādāḥ anantarān vidhīn bādhante iti evam pararūpam savarṇadīrghatvam 28 6 1 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam tisṛsvaraḥ anudāttau 29 6 3 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam supaḥ dhātuprātipadikayoḥ 30 6 4 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyaṅuvaṅādeśaḥ 31 6 4 | apavādāḥ anantarān vidhīn bādhante iti evam vinmatoḥ luk ṭilopam 32 7 2 | madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyam vibhāṣā valādilakṣaṇam 33 7 2 | apavādāḥ anantarān vidhīn bādhante iti evam ayam rādeśaḥ jasi 34 7 4 | abhyāsavikāreṣu apavādāḥ utsargān na bādhante iti eṣā paribhāṣā kartavyā .~( 35 7 4 | abhyāsavikāreṣu bādhakāḥ na bādhante iti .~(7.4.82) P III.356. 36 7 4 | abhyāsavikāreṣu bādhakāḥ na bādhante iti .~(7.4.83) P III.357. 37 8 3 | apavādāḥ anantarān vidhīn bādhante iti evam upasargāt ṣatvam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License