Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kitsanniyogena 3
kitsvaram 1
kittvaksedvidhayah 1
kittvam 36
kittvapratisedhah 2
kittvapratisedhat 1
kittvapratisedhena 1
Frequency    [«  »]
36 ghañ
36 hal
36 kasmin
36 kittvam
36 niyamarthah
36 putrah
36 samudayasya
Patañjali
Mahabhasya

IntraText - Concordances

kittvam

   Part,  -
1 1 SS5 | 14/30} yadi pūrvopadeśaḥ kittvam vidheyam .~(;SS 5.1) P. 2 1 SS5 | ralaḥ vyupadhāt halādeḥ iti kittvam na prāpnoti .~(;SS 5.1) 3 1 SS5 | 11/36} yadi pūrvopadeśaḥ kittvam pratiṣedhyam .~(;SS 5.2) 4 1 SS5 | 36} ralaḥ vyupadhāt iti kittvam prāpnoti .~(;SS 5.2) P I. 5 1 1 | 339 {27/100} anyat hi kittvam anyat ṅittvam .~(1.1.44. 6 1 2 | ātideśikena ṅittvena aupadeśikam kittvam bādhyeta .~(1.2.1.2) P I. 7 1 2 | 14} ṛdupadhebhyaḥ liṭaḥ kittvam guṇāt vipratiṣedhena</V> .~( 8 1 2 | 14} ṛdupadhebhyaḥ liṭaḥ kittvam guṇāt bhavati vipratiṣedhena : 9 1 2 | mṛḍādibhyaḥ parasya ktvaḥ kittvam ucyate .~(1.2.7) P I.195. 10 1 2 | mṛḍādibhyaḥ parasya ktvaḥ kittvam ucyate na arthaḥ na ktvā 11 1 2 | mṛḍādibhyaḥ eva parasya ktvaḥ kittvam bhavati na anyebhyaḥ iti .~( 12 1 2 | kimartham ikaḥ parasya sanaḥ kittvam ucyate .~(1.2.9). P I.195. 13 1 2 | II.16 - 21 {2/56} <V>ikaḥ kittvam guṇaḥ bhūt</V> .~(1.2. 14 1 2 | R II.16 - 21 {3/56} ikaḥ kittvam ucyate guṇaḥ bhūt iti : 15 1 2 | astāḥ kva nipatitāḥ kva kittvam kva ṇilopaḥ .~(1.2.9). P 16 1 2 | II.16 - 21 {55/56} tasmāt kittvam vaktavyam .~(1.2.9). P I. 17 1 2 | II.16 - 21 {56/56} ikaḥ kittvam guṇaḥ bhūt dīrghārambhāt 18 1 2 | 27 - 31 {24/68} astu atra kittvam .~(1.2.18) P I.199.6 - 200. 19 1 2 | 68} vasau hi aupadeśikam kittvam .~(1.2.18) P I.199.6 - 200. 20 1 2 | 31 {50/68} ātideśikasya kittvam bhaviṣyati .~(1.2.18) P 21 1 2 | akidāśrayatvāt aniṭi kittvam</V> .~(1.2.22) P I.201.6 - 22 1 2 | akidāśrayatvāt aniṭi eva vibhāṣā kittvam bhaviṣyati .~(1.2.22) P 23 1 2 | seṭprakaraṇāt ca iṭi eva vibhāṣā kittvam prāpnoti .~(1.2.22) P I. 24 1 2 | kim idam ralaḥ ktvāsanoḥ kittvam vidhīyate āhosvit pratiṣidhyate .~( 25 1 2 | paṭhati : <V>ralaḥ ktvāsanoḥ kittvam</V> .~(1.2.26) P I.202.2 - 26 1 2 | 33 {8/13} ralaḥ ktvāsanoḥ kittvam vidhīyate .~(1.2.26) P I. 27 3 1 | hanaḥ sic iti hanteḥ sicaḥ kittvam śāsti tat jñāpayati ācāryaḥ 28 3 2 | 1/35} kimartham kikinoḥ kittvam ucyate na asaṃyogāt liṭ 29 3 2 | 305 {2/35} <V>kikinoḥ kittvam ṛṛkāraguṇapratiṣedhāṛtham</ 30 3 2 | 304 - 305 {3/35} kikinoḥ kittvam kriyate ṛṛkāraguṇapratiṣedhāṛtham .~( 31 6 4 | 695 - 701 {72/102} katham kittvam .~(6.4.22.4) P III.190.10 - 32 6 4 | 701 {74/102} tat vai vayam kittvam pratyācakṣmahe vukā .~(6. 33 7 1 | 1 {1/14} <V>videḥ vasoḥ kittvam</V> .~(7.1.36) P III.254. 34 7 1 | 41.1 {2/14} videḥ vasoḥ kittvam vaktavyam .~(7.1.36) P III. 35 7 3 | 28} <V>knusunoḥ yat kṛtam kittvam jñāpakam syāt laghoḥ guṇe</ 36 7 3 | bhavet , knusunoḥ yat kṛtam kittvam jñāpakam syāt laghoḥ guṇe</


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License