Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etebhyah 10
eteh 2
etena 29
etesam 36
etesu 11
eti 8
etikah 1
Frequency    [«  »]
36 apratyayah
36 badhyate
36 bhunkte
36 etesam
36 ghañ
36 hal
36 kasmin
Patañjali
Mahabhasya

IntraText - Concordances

etesam

   Part,  -
1 1 P12 | R I.35 - 39 {32/62} yat eteṣām śabdānām arthe anyān śabdān 2 1 P12 | aprayuktāḥ abhimatāḥ śabdāḥ eteṣām api prayogaḥ dṛśyate .~( 3 1 P15 | 14.22 R I.47 -53 {76/80} eteṣām api svaravarṇānupūrvījñānārthaḥ 4 1 SS3 | varṇāntarasamānākṛtayaḥ eteṣām avayavagrahaṇena grahaṇam 5 1 SS5 | pratyāhārārthāḥ anubandhāḥ kriyante eteṣām ajgrahaṇeṣu grahaṇam kasmāt 6 1 SS5 | 108 {13/29} na khalu api eteṣām akṣu prādhānyena upadeśaḥ 7 1 SS5 | acām grahaṇam ackāryam tena eteṣām na bhaviṣyati</V> .~(;SS 8 1 1 | gṛhyamāṇena ikam viśeṣayiṣyāmaḥ : eteṣām yaḥ ik iti .~(1.1.3.2) P 9 1 1 | gṛhyamāṇam viśeṣayiṣyāmaḥ : eteṣām guṇaḥ bhavati ikaḥ .~(1. 10 1 1 | bhavān ṣaṣṭhyā pratinirdiśati eteṣām anyena vyavāye na bhavitavyam .~( 11 1 1 | 14 R I.197 - 202 {5/69} eteṣām hi samānaḥ prayatnaḥ .~( 12 1 1 | 14 R I.197 - 202 {64/69} eteṣām hi sarvam anyat samānam 13 1 1 | 22 R I.239 - 241 {37/48} eteṣām api ghusañjñā prāpnoti .~( 14 1 1 | 3 R I.278 - 285 {66/84} eteṣām ca api śabdānām ekaikasya 15 1 1 | 3/29} kim ca syāt yadi eteṣām api vibhāṣāsañjñā syāt .~( 16 1 2 | 219.9 R II.71 - 77 {31/66} eteṣām padānām sāmānye vartamānānām 17 1 2 | jñāpayati anarthakānām api eteṣām bhavati arthavatkṛtam iti 18 1 3 | 24/55} kim ca syāt yadi eteṣām api dhātusañjñā syāt .~( 19 1 3 | ananubandhakāḥ paṭhyante eteṣām pāṭhaḥ śakyaḥ akartum .~( 20 1 3 | 14 R II.196 - 198 {30/34} eteṣām api avaśyam āṇapayatyādinivṛttyarthaḥ 21 1 3 | 257 - 258 {12/19} na ca eteṣām vāci akārādayaḥ varṇāḥ vyajyante .~( 22 1 3 | 11 R II.257 - 258 {13/19} eteṣām api vāci akārādayaḥ varṇāḥ 23 1 3 | II.286 - 290 {8/30} na ca eteṣām kartrabhiprāyam akartrabhiprayam 24 2 1 | 516 {82/109} svabhāvataḥ eteṣām śabdānām eteṣu artheṣu abhiniviṣṭānām 25 3 1 | 13 R III.3 - 12 {10/109} eteṣām pratiṣedhaḥ vaktavyaḥ .~( 26 3 1 | 11/109} kim ca syāt yadi eteṣām api pratyayasañjñā syāt .~( 27 3 1 | 13 R III.3 - 12 {57/109} eteṣām hi apūrvopadeśāt prādhānyam .~( 28 3 1 | 26 R III.80 - 86 {46/70} eteṣām eva aṇyantānām yaḥ kartā 29 6 1 | 25 R IV.485 - 486 {13/28} eteṣām pade yugapat svaraḥ prāpnoti .~( 30 6 2 | evam niyamaḥ bhaviṣyati eteṣām eva tatpuruṣādiṣu iti na 31 6 2 | punaḥ evam niyamaḥ syāt eteṣām tatpuruṣādiṣu eva iti .~( 32 6 2 | 3 R IV.538 - 542 {47/63} eteṣām tarhi bahuvrīheḥ ca paryāyaḥ 33 6 4 | sūkarasdman suparvan iti eteṣām upasaṅkhyānam kartavyam .~( 34 7 2 | evam tarhi kṛsṛbhṛ , iti eteṣām grahaṇam niyamārtham bhaviṣyati 35 8 2 | hrasvādaṅgāt saṃyogāntasyalopaḥ iti eteṣām nirdeśānām asiddhatvāt tasminnitinirdeṣṭepūrvasya 36 8 3 | bhavat bhagavat aghavat iti eteṣām vibhāṣā ruḥ vaktavyaḥ ot


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License