Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tadvannirdesat 1
tadvantam 4
tadvarjam 1
tadvat 35
tadvata 4
tadvatah 2
tadvatam 1
Frequency    [«  »]
35 samah
35 samudaye
35 sasah
35 tadvat
35 vaktum
34 adya
34 ajadau
Patañjali
Mahabhasya

IntraText - Concordances

tadvat

   Part,  -
1 1 10 | 1 R I.30 - 32 {44/47} na tadvat śabdān prayokṣyamāṇaḥ vaiyākaraṇakulam 2 1 SS1 | R I.60 - 69 {96/109} <V>tadvat ca taparakaraṇam</V> .~(; 3 1 SS2 | adhyāsate iti teṣām anukurvan tadvat sattrāṇi adhyāsīta saḥ api 4 1 SS5 | varṇavyatyayāpāyopajanavikārāḥ bhavanti tadvat arthavyatyayāpāyopajanavikāraiḥ 5 1 SS5 | 106 {83/101} na ca iha tadvat .~(;SS 5.4) P I.30.1 - 32. 6 1 1 | utplutya utplutya gacchanti tadvat adhikārāḥ .~(1.1.3.1) P 7 1 1 | baddham kāṣṭham anukṛṣyate tadvat anukṛṣyate cakāreṇa .~(1. 8 1 1 | prādurbhāvaḥ tayā eva śabdānām api tadvat kāryaiḥ api bhavitavyam .~( 9 1 1 | R I.531 - 535 {24/38} <V>tadvat ca halgrahaṇeṣu</V> .~(1. 10 2 1 | kriyate yathā sāstrīśyāmā tadvat iyam devadattā iti evam 11 2 1 | R II.641 - 653 {39/151} tadvat idam paṭhitam samānādhikaraṇasamādāt 12 2 2 | sāmānyam api yathā viśeṣaḥ tadvat .~(2.2.24.2). P I. 421.17 - 13 2 2 | hi śabdānām paurvāparyam tadvat arthānām api bhavitavyam .~( 14 2 3 | utplutya utplutya gacchanti tadvat adhikārāḥ .~(2.3.32) P I. 15 2 4 | utplutya utplutya gacchanti tadvat adhikārāḥ .~(2.4.34) P I. 16 3 1 | 86 {19/70} yadi tarhi tadvat prakṛtyarthaviśeṣaṇam bhavati .~( 17 3 1 | patiṣyati yathā vikaraṇāḥ tadvat .~(3.1.31). P II.40.4 - 18 3 1 | R III.141 - 146 {32/45} tadvat ca asya bhāvasya kṛdabhihitasya 19 3 1 | yasmin karmaṇi kartṛbhūte api tadvat kriya lakṣyate yathā karmaṇi 20 3 4 | III.388 - 393 {45/86} <V>tadvat ca kṛtyeṣu evakārakaraṇam</ 21 4 1 | upasṛtya ca na upalabhyante tadvat khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam .~( 22 4 1 | gatiḥ satī na upalabhyate tadvat khaṭvāvṛkṣayoḥ sat liṅgam 23 4 1 | dravyāṇi na upalabhyante tadvat khaṭvāvṛkṣayoḥ sat liṅgam 24 4 2 | sarvam samam ghoṣam gacchati tadvat adhikārāḥ .~(4.2.71) P II. 25 5 2 | utplutya utplutya gacchanti tadvat adhikārāḥ .~(5.2.4) P II. 26 5 2 | 114 {31/44} yathā gavam tadvat uṣṭrāṇām .~(5.2.29) P II. 27 5 2 | 114 {38/44} yathā goḥ tadvat uṣṭrasya .~(5.2.29) P II. 28 6 1 | utplutya utplutya gacchanti tadvat adhikārāḥ .~(6.1.17.2) P 29 6 3 | utplutya utplutya gacchanti tadvat adhikārāḥ .~(6.3.48) P III. 30 6 4 | ṭittvāt āditaḥ bhavataḥ tadvat .~(6.4.62.2) P III.205.13 - 31 7 1 | śāstrātideśaḥ cet yathā ciṇi tadvat</V> .~(7.1.95 - 96.2) P 32 7 1 | śāstrātideśaḥ cet yathā ciṇi tadvat prāpnoti .~(7.1.95 - 96. 33 7 2 | aṅgasya āditaḥ bhavataḥ tadvat .~(7.2.35) P III.291.2 - 34 7 2 | utplutya utplutya gacchanti tadvat adhikārāḥ .~(7.2.117.1) 35 8 3 | baddham kāṣṭham anukṛṣyate tadvat .~(8.3.37) P III.431.10 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License