Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paradarikah 1
paradau 20
paradayah 5
paradih 35
paraditvat 5
paragah 1
paragrahanam 8
Frequency    [«  »]
35 nirdisyate
35 nisthayam
35 niyamat
35 paradih
35 parihrtam
35 purvavipratisedhah
35 samah
Patañjali
Mahabhasya

IntraText - Concordances

paradih

   Part,  -
1 1 1 | punaḥ ayam pūrvāntaḥ āhosvit parādiḥ āhosvit abhaktaḥ .~(1.1. 2 1 1 | pūrvāntaḥ syāt katham parādiḥ katham abhaktaḥ .~(1. 3 1 1 | atha ādiḥ iti vartate tataḥ parādiḥ .~(1.1.47.3) P I.115.13 - 4 1 1 | 357 {31/76} evam tarhi parādiḥ kariṣyate .~(1.1.47.3) P 5 1 1 | I.353 - 357 {33/76} yadi parādiḥ guṇaḥ pratiṣedhyaḥ : trapuṇe 6 1 1 | punaḥ ayam pūrvāntaḥ āhosvit parādiḥ āhosvit abhaktaḥ .~(1.1. 7 1 1 | pūrvāntaḥ syāt katham parādiḥ katham abhaktaḥ .~(1. 8 1 1 | atha ādiḥ iti vartate tataḥ parādiḥ .~(1.1.51.4) P I.127.25 - 9 1 1 | 100} atha punaḥ astu parādiḥ .~(1.1.51.4) P I.127.25 - 10 1 1 | 385 - 391 {62/100} yadi parādiḥ akāralopaḥ pratiṣedhyaḥ : 11 1 1 | 385 - 391 {85/100} iṭ api parādiḥ rephaḥ api .~(1.1.51.4) 12 1 2 | 3/23} <V>ākāraḥ ākhyāte parādiḥ ca</V> .~(1.2.37) P I.210. 13 1 2 | 56 {4/23} ākāraḥ ākhyāte parādiḥ ca udāttaḥ bhavati : indra 14 4 1 | 493 - 495 {12/38} maṭ ayam parādiḥ .~(4.1.36.2) P II.215.7 - 15 4 1 | pūrvāntaḥ kariṣyate āhosvit parādiḥ .~(4.1.87.1) P II.238.2 - 16 4 1 | III.550 - 551 {13/26} atha parādiḥ pauṃsam saḥ eva doṣaḥ saṃyogāntalopaḥ 17 4 1 | 613 {27/42} astu tarhi parādiḥ eva .~(4.1.155) P II.262. 18 4 1 | 38} yadi punaḥ ayam kuṭ parādiḥ kriyeta .~(4.1.158) P II. 19 4 1 | 614 {13/38} astu tarhi parādiḥ eva .~(4.1.158) P II.263. 20 4 1 | 615 {3/13} astu tarhi parādiḥ .~(4.1.161) P II.264.12 - 21 4 1 | III.614 - 615 {4/13} yadi parādiḥ mānuṣī añantāt īkāraḥ na 22 4 2 | 40} yadi punaḥ ayam kuṭ parādiḥ kriyeta .~(4.2.91) P II. 23 4 2 | 664 {10/40} astu tarhi parādiḥ .~(4.2.91) P II.288.9 - 24 4 3 | 304.5 {11/22} astu tarhi parādiḥ .~(4.3.15) P II.303.18 - 25 4 3 | 696 {31/42} astu tarhi parādiḥ .~(4.3.23.2) P II.304.20 - 26 6 1 | IV.311 - 317 {14/159} iṭ parādiḥ .~(6.1.9) P III.13.7 - 16. 27 6 1 | 385 - 386 {19/55} atha parādiḥ kariṣyate .~(6.1.71) P III. 28 6 1 | IV.478 - 480 {12/33} yadi parādiḥ iḍguṇau prāpnutaḥ .~(6.1. 29 6 2 | 13 R 579 - 580 {2/5} <V>parādiḥ ca parāntaḥ ca pūrvāntaḥ 30 6 3 | R IV.644 {13/14} tasmāt parādiḥ kartavyaḥ .~(6.3.74) P III. 31 7 2 | 156.15 {14/32} evam tarhi parādiḥ kariṣyate .~(7.2.82) P III. 32 7 2 | 2 - 156.15 {16/32} yadi parādiḥ kriyate ataḥ dīrghaḥ yañi 33 8 2 | 382 {9/46} astu tarhi parādiḥ .~(8.2.16) P III.397.3 - 34 8 2 | avagrahaḥ ca .</V> yadi parādiḥ vatvasya pratiṣedhaḥ vaktavyaḥ .~( 35 8 3 | R V.476 - 478 {8/45} iṭ parādiḥ .~(8.3.79) P III.444.10 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License