Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
niyamarthan 1
niyamarthe 4
niyamasya 10
niyamat 35
niyamavacanat 10
niyamavacane 2
niyame 11
Frequency    [«  »]
35 manyamahe
35 nirdisyate
35 nisthayam
35 niyamat
35 paradih
35 parihrtam
35 purvavipratisedhah
Patañjali
Mahabhasya

IntraText - Concordances

niyamat

   Part,  -
1 1 1 | taparaḥ tatkālasya iti niyamāt .~(1.1.1.6) P I.41.17 - 2 1 1 | 58/123} tena bhavet iha niyamāt na syāt īhitā , īhitum , 3 1 1 | matvā kroṣṭrīyāḥ paṭhanti : niyamāt ikaḥ guṇavṛddhī bhavataḥ 4 1 1 | 370 {34/50} iha api tarhi niyamāt na prāpnoti : lavyam , pavyam 5 1 2 | 24/39} tena bhavet iha niyamāt na syāt : ṣaṇṇām .~(1.2. 6 1 2 | iti evam api bhavet iha niyamāt na syāt : anyate tanyate .~( 7 1 2 | R II.119 - 133 {10/186} niyamāt na prāpnoti .~(1.2.64.3). 8 1 2 | 180/186} nanu ca uktam niyamāt na prāpnoti arthavatsamudāyānām 9 1 3 | ātmanepadavacanam tasya anyatra niyamāt</V> .~(1.3.12.3) P I.275. 10 1 3 | 244 {17/128} tasya anyatra niyamāt .~(1.3.12.3) P I.275.16 - 11 1 3 | 244 {31/128} tatra api niyamāt na prāpnuvanti .~(1.3.12. 12 1 3 | tavyādayaḥ tarhi bhāvakarmaṇoḥ niyamāt na prāpnuvanti .~(1.3.12. 13 1 3 | ciṇ tarhi bhāvakarmaṇoḥ niyamāt na prāpnoti .~(1.3.12.3) 14 1 3 | ghañ tarhi bhāvakarmaṇoḥ niyamāt na prāpnoti .~(1.3.12.3) 15 2 1 | sañjñāyām agaḥ iti etasmāt niyamāt na bhaviṣyati .~(2.1.2) 16 3 2 | 255 {10/13} ubhayataḥ niyamāt .~(3.2.87) P II.112.6 - 17 4 1 | R III.574 - 590 {37/200} niyamāt hi strī paryudasyate ekaḥ 18 4 1 | 590 {65/200} gotrāt iti niyamāt .~(4.1.93) P II.247.2 - 19 4 1 | iti ekaḥ gotre iti etasmāt niyamāt pratyayaḥ na prāpnoti .~( 20 6 1 | 55} rāt sasya iti etasmāt niyamāt na prāpnoti .~(6.1.68) P 21 6 1 | 394 {15/24} iha api tarhi niyamāt na prāpnoti .~(6.1.79.1) 22 6 4 | 677 {29/45} iha api tarhi niyamāt na prāpnoti : indraḥ vṛtrahāyate .~( 23 6 4 | 711 {40/46} iha api tarhi niyamāt ittvam prāpnoti .~(6.4.34) 24 6 4 | ṣapūrvādīnām eva aṇi iti bhavet iha niyamāt na syāt sāmanaḥ , vaimanaḥ 25 6 4 | iti evam api bhavet iha niyamāt na syāt tākṣaṇyaḥ iti , 26 7 1 | inhanpūṣāryamṇām śau sau ca iti asmāt niyamāt na prāpnoti dīrghatvam .~( 27 7 2 | na kartavyaḥ iti etasmāt niyamāt iṭ prasajyeta .~(7.2.8.1) 28 7 2 | etasmāt yogāt iṭ pariprāpyate niyamāt saḥ na sidhyati : peciva , 29 7 2 | kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati .~(7. 30 7 2 | kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati .~(7. 31 8 3 | sthādiṣu abhyāsasya iti etasmāt niyamāt na bhaviṣyati .~(8.3.88) 32 8 3 | stautiṇyorevaṣaṇyabhyāsāt iti etasmāt niyamāt na bhaviṣyati .~(8.3.108) 33 8 3 | stautiṇyoḥ eva ṣaṇi iti etasmāt niyamāt na bhaviṣyati .~(8.3.117) 34 8 3 | sthādiṣvabhyāsenacābhyāsasya iti etasmāt niyamāt na bhaviṣyati .~(8.3.117) 35 8 4 | 497 -498 {15/20} samāse niyamāt na prāpnoti .~(8.4.14.1)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License