Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manusyebhyah 1
manusyesu 3
manyakarmani 3
manyamahe 35
manyamanah 1
manyanta 1
manyante 10
Frequency    [«  »]
35 hali
35 lit
35 lumata
35 manyamahe
35 nirdisyate
35 nisthayam
35 niyamat
Patañjali
Mahabhasya

IntraText - Concordances

manyamahe

   Part,  -
1 1 10 | kāryapratidvandvibhāvāt manyāmahe nityaparyāyavācinaḥ grahaṇam 2 1 SS1 | ca deśapṛthaktvadarśanāt manyāmahe ānyabhāvyam akārasya iti .~(; 3 1 SS5 | ekavarṇānām arthadarśanāt manyāmahe arthavantaḥ varṇāḥ iti .~(; 4 1 SS5 | varṇavyatyaye ca arthāntaragamanāt manyāmahe arthavantaḥ varṇāḥ iti .~(; 5 1 SS5 | I.101 - 106 {16/101} te manyāmahe : yaḥ kūpe kūpārthaḥ saḥ 6 1 SS5 | varṇānupalabdhau ca anarthagateḥ manyāmahe arthavantaḥ varṇāḥ iti .~(; 7 1 SS5 | saṅghātārthavattvāt ca manyāmahe arthavantaḥ varṇāḥ iti .~(; 8 1 SS5 | varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt manyāmahe anarthakāḥ varṇāḥ iti .~(; 9 1 SS5 | 101 - 106 {84/101} ataḥ manyāmahe anarthakāḥ varṇāḥ iti .~(; 10 1 SS5 | yūpe yūpasya sūpe ataḥ manyāmahe saṅghātāntarāṇi eva etāni 11 1 1 | I.125 - 133 {33/139} te manyāmahe : yayā pratyāyyante sañjñā 12 1 1 | R I.256 - 263 {60/91} te manyāmahe : brahmadattavat ayam bhavati 13 1 1 | R I.342 - 346 {48/49} te manyāmahe : asya yaṇaḥ sthāne imam 14 1 1 | R I.349 - 351 {43/44} te manyāmahe : ādyantau eva atra na staḥ .~( 15 1 1 | drutavilambitayoḥ ca anupadeśāt manyāmahe ākṛtigrahaṇāt siddham iti .~( 16 1 2 | 12 R II.3 - 7 {31/54} te manyāmahe brahmadattavat ayam bhavati 17 1 2 | R II.77 - 79 {27/40} te manyāmahe : yaḥ śabdaḥ hīyate tasya 18 1 2 | pratītiḥ upajāyate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti .~( 19 1 2 | II.140 - 144 {27/61} te manyāmahe : lopakṛtam etat yena atra 20 1 2 | 54} avyapavargagateḥ ca manyāmahe ākṛtiḥ abhidhīyate iti .~( 21 1 2 | codanāyām ca ekasya upādhivṛtteḥ manyāmahe ākṛtiḥ abhidhīyate iti .~( 22 1 2 | codanāsu ca tasya ārambhāt manyāmahe dravyam abhidhīyate iti .~( 23 1 3 | avyatirekāt prakṛtyantareṣu manyāmahe dhātuḥ eva kriyām āha iti .~( 24 1 3 | arthābhedāt pratyayāntareṣu manyāmahe dhātuḥ eva kriyām āha iti .~( 25 1 3 | II.179 - 185 {49/84} te manyāmahe : yaḥ śabdaḥ hīyate tasya 26 1 3 | pacatiśabdaḥ vartate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti .~( 27 1 3 | II.179 - 185 {69/84} te manyāmahe : yaḥ eva asya adheḥ anyatra 28 1 3 | II.179 - 185 {74/84} te manyāmahe upasargakṛtam etat yena 29 2 1 | eṣaḥ arthaḥ gamyate ataḥ manyāmahe na samudāyapekṣā ṣaṣṭḥī 30 2 1 | vṛkṣaśabdaḥ vartate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti .~( 31 2 3 | II.838 - 840 {22/59} te manyāmahe : brahmadattavat ayam bhavati 32 3 1 | akāreṇa tasya arthasya vacanāt manyāmahe akāraḥ tam artham sampratyāyayatina 33 6 1 | halpūrvagrahaṇasya avacanāt manyāmahe halpūrvagrahaṇam anarthakam 34 7 1 | V.79.7 - 81.7 {15/39} te manyāmahe : brahmadattavat ayam bhavati 35 7 3 | nyagrodhe ca kevalagrahaṇāt manyāmahe ādyajviśeṣaṇam devikādayaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License