Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
varman 1
varmanam 1
varmikayanih 1
varnagrahanam 34
varnagrahanani 3
varnagrahanasamarthyat 1
varnagrahanasya 1
Frequency    [«  »]
34 sarvadhatuke
34 sesagrahanam
34 trayah
34 varnagrahanam
33 atyalpam
33 avayavah
33 darsanat
Patañjali
Mahabhasya

IntraText - Concordances

varnagrahanam

   Part,  -
1 1 1 | 550 {10/53} ugidgrahaṇam varṇagrahaṇam ca varjayitvā .~(1.1.72. 2 1 1 | 25 R I.546 - 550 {12/53} varṇagrahaṇam : ataḥ : dākṣiḥ , plākṣiḥ .~( 3 1 1 | R I.555 - 561 {33/64} <V>varṇagrahaṇam ca sarvatra</V> .~(1.1.72. 4 1 1 | 23 R I.555 - 561 {34/64} varṇagrahaṇam ca sarvatra prayojanam .~( 5 2 1 | tṛtīyāsamāsaḥ etapratiṣedhe varṇagrahaṇam</V> .~(2.1.69.1) P I.402. 6 2 1 | tṛtīyāsamāsaḥ etapratiṣedhe varṇagrahaṇam kartavyam .~(2.1.69.1) P 7 2 1 | V>samānādhikaraṇe dviḥ varṇagrahaṇam</V> .~(2.1.69.1) P I.402. 8 2 1 | 37} samānādhikaraṇe dviḥ varṇagrahaṇam kartavyam .~(2.1.69.1) P 9 2 1 | II.639 - 641 {17/37} ekam varṇagrahaṇam kartavyam iha bhūt .~( 10 2 1 | 639 - 641 {19/37} dvitīyam varṇagrahaṇam kartavyam iha bhūt .~( 11 2 1 | II.639 - 641 {21/37} ekam varṇagrahaṇam anakrthakam .~(2.1.69.1) 12 3 4 | R III.400 - 402 {12/31} varṇagrahaṇam idam .~(3.4.77.1) P II.181. 13 5 1 | 101102 {1/7} kim idam nalope varṇagrahaṇam āhosvit saṅghātagrahaṇam .~( 14 5 1 | 6 R IV.101102 {3/7} yadi varṇagrahaṇam steyam .~(5.1.125) P II. 15 6 1 | vidhiḥ tadādau iti na ca idam varṇagrahaṇam .~(6.1.13.1) P III.20.2 - 16 6 3 | 4 R IV.656 - 657 {1/30} varṇagrahaṇam kimartham na sahivahoḥ ot 17 6 4 | 728 {1/43} kim idam yalope varṇagrahaṇam āhosvit saṅghātagrahaṇam .~( 18 6 4 | 726 - 728 {3/43} <V>yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ</ 19 6 4 | 726 - 728 {4/43} yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ 20 6 4 | 32/43} atha punaḥ astu varṇagrahaṇam .~(6.4.49) P III.201.8 - 21 6 4 | 43} nanu ca uktam yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ 22 7 1 | 23.6 {14/21} evam sati varṇagrahaṇam idam bhavati varṇagrahaṇeṣu 23 7 1 | 2 - 23.6 {16/21} atha varṇagrahaṇam idam bhavati na ca etat 24 7 3 | saṅghātagrahaṇam syāt varṇagrahaṇam iti .~(7.3.44.1) P III. 25 7 3 | 204 - 205 {4/11} yadā hi varṇagrahaṇam tadā kevalaḥ kakāraḥ pratyayaḥ 26 7 3 | saṅghātagrahaṇam syāt varṇagrahaṇam iti .~(7.3.44.2) P III. 27 7 3 | 208 {10/35} astu tarhi varṇagrahaṇam .~(7.3.44.2) P III.323.22 - 28 7 3 | R V.206 - 208 {11/35} <V>varṇagrahaṇam cet vyavahitatvāt aprasiddhiḥ</ 29 7 3 | 18 R V.206 - 208 {12/35} varṇagrahaṇam cet vyavahitatvāt na prāpnoti .~( 30 7 3 | 1/57} kim idam ṭhādeśe varṇagrahaṇam āhosvit saṅghātagrahaṇam .~( 31 7 3 | 7 - 215.1 {3/57} ṭhādeśe varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ</ 32 7 3 | 7 - 215.1 {4/57} ṭhādeśe varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ 33 7 3 | 215.1 {16/57} astu tāvat varṇagrahaṇam .~(7.3.50) P III.328.2 - 34 7 3 | 57} nanu ca uktam ṭhādeśe varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License