Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
traukita 1
trayadesah 3
trayadese 2
trayah 34
trayam 2
trayanam 15
trayate 4
Frequency    [«  »]
34 pradhanam
34 sarvadhatuke
34 sesagrahanam
34 trayah
34 varnagrahanam
33 atyalpam
33 avayavah
Patañjali
Mahabhasya

IntraText - Concordances

trayah

   Part,  -
1 1 4 | 18 {2/29}   catvari śṛṅgā trayaḥ asya padā dve śīrṣe sapta 2 1 4 | 29 R I.16 - 18 {4/29}   trayaḥ asya pādāḥ trayaḥ kālāḥ 3 1 4 | 29}   trayaḥ asya pādāḥ trayaḥ kālāḥ bhūtabhaviṣyadvartamānāḥ .~( 4 1 P12 | 62} saptadvīpā vasumatī trayaḥ lokāḥ catvāraḥ vedāḥ sāṅgāḥ 5 1 SS7 | 17} evam api pañca āgamāḥ trayaḥ āgaminau vaiṣamyāt saṅkhyātānudeśaḥ 6 1 1 | pare ca abhimatāḥ kāryāḥ trayaḥ kṛdarthāḥ grahaṇena yogāḥ .~( 7 1 1 | 137} tisṛbhāve kṛte treḥ trayaḥ iti trayādeśaḥ prāpnoti .~( 8 1 2 | alpīyāṃsaḥ guṇāḥ tatra avarataḥ trayaḥ : śabdaḥ sparśaḥ rūpam iti .~( 9 1 3 | syatāsī dvau lṛluṭoḥ iti asya trayaḥ arthāḥ .~(1.3.10.3) P I. 10 1 3 | nandyādayaḥ bahavaḥ lyuṇinyacaḥ trayaḥ .~(1.3.10.3) P I.268.3 - 11 1 3 | 139} vidibhidicchidayaḥ trayaḥ tacchīlādayaḥ trayaḥ .~( 12 1 3 | vidibhidicchidayaḥ trayaḥ tacchīlādayaḥ trayaḥ .~(1.3.10.3) P I.268.3 - 13 2 2 | 719 - 724 {4/65} dvau trayaḥ iti .~(2.2.25) P I.427. 14 2 2 | aparaḥ āha : dvau iti ukte trayaḥ iti gamyate .~(2.2.25) 15 2 2 | 16 R II.719 - 724 {12/65} trayaḥ iti ukte dvau iti 16 2 4 | ātmanepadagrahaṇe śaṭ sthāninaḥ trayaḥ ādeśāḥ .~(2.4.85.1) P I. 17 2 4 | 27 R II.905 - 907 {59/60} trayaḥ eva ime bhavantu sarveṣām .~( 18 3 3 | 53} ekaḥ pākaḥ dvau pākau trayaḥ pākāḥ iti .~(3.3.20.1) P 19 3 3 | kim punaḥ idam parigaṇanam trayaḥ eva ābādayaḥ āhosvit udāharaṇamātram .~( 20 4 1 | alpīyāṃsaḥ guṇāḥ tatra avarataḥ trayaḥ śabdaḥ sparśaḥ rūpam iti .~( 21 4 1 | 10 R III.609 {2/4} tatra trayaḥ kutsane trtayaḥ sauvīragotre .~( 22 4 2 | 301.2 - 6 R III.687 {6/7} trayaḥ prācyāḥ trayaḥ mādhyamāḥ .~( 23 4 2 | 687 {6/7} trayaḥ prācyāḥ trayaḥ mādhyamāḥ .~(4.2.138) P 24 5 2 | 129 {12/47} dvau yavānām trayaḥ udaśvitaḥ iti .~(5.2.47) 25 5 2 | na bhavati dvau yavānām trayaḥ udaśvitaḥ iti .~(5.2.47) 26 5 4 | 256 {12/48} dvau pākau. trayaḥ pākāḥ .~(5.4.19) P II.432. 27 5 4 | 256 {32/48} dvau pākau. trayaḥ pākāḥ .~(5.4.19) P II.432. 28 5 4 | 23 R IV.268 {1/28} ādyāḥ trayaḥ bahuvrīhayaḥ .~(5.4.77) 29 6 3 | yadi tat anuvartate treḥ trayaḥ dvyaṣṭanoḥ ca iti dvyaṣṭanoḥ 30 6 3 | saṅkhyayām abahuvrīhyaśītyoḥ treḥ trayaḥ .~(6.3.48) P III.161.20 - 31 6 3 | R IV.651 {3/5} kutsitāḥ trayaḥ kattrayaḥ .~(6.3.101) P 32 6 3 | 17 R IV.651 {4/5} ke trayaḥ .~(6.3.101) P III.173.16 - 33 6 4 | IV.670 - 673 {24/33} treḥ trayaḥ iti .~(6.4.3) P III.181. 34 7 4 | 11 R V.269.4 - 8 {5/10} trayaḥ eva nijādayaḥ .~(7.4.75)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License