Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvadhatukatvat 5
sarvadhatukavacanam 1
sarvadhatukavisesanam 3
sarvadhatuke 34
sarvadinam 2
sarvadini 17
sarvadisu 1
Frequency    [«  »]
34 nip
34 pararupam
34 pradhanam
34 sarvadhatuke
34 sesagrahanam
34 trayah
34 varnagrahanam
Patañjali
Mahabhasya

IntraText - Concordances

sarvadhatuke

   Part,  -
1 1 1 | 515 {31/50} <V>rudādibhyaḥ sārvadhātuke</V> .~(1.1.66 - 67.2) P 2 1 1 | parasya sārvadhātukasya sārvadhātuke parataḥ rudādīnām iti sandehaḥ .~( 3 1 2 | vacisvapiyajādīnām asamprasāraṇam sārvadhātuke caṅādiṣu ca. sārvadhātuke 4 1 2 | sārvadhātuke caṅādiṣu ca. sārvadhātuke prayojanam : yathā iha bhavati 5 1 2 | 22 R II.10 - 11 {5/13} sārvadhātuke api etat jñāpakam syāt .~( 6 2 4 | 872 {22/40} <V>siddham tu sārvadhātuke pratiṣedhāt</V> .~(2.4.35). 7 2 4 | aviśeṣeṇa jagdhyādīn uktvā sārvadhātuke na iti pratiṣedham vakṣyāmi .~( 8 3 1 | 107 {30/68} <V>siddham tu sārvadhātuke nityavacanāt anāśritya vāvidhānam</ 9 3 1 | āyādīnām vāvidhānam uktvā sārvadhātuke nityam iti vakṣyāmi .~(3. 10 3 1 | R III.109 - 111 {44/50} sārvadhātuke yak syatāsī lṛluṭoḥ cli 11 3 1 | R III.109 - 111 {50/50} sārvadhātuke śyanādayaḥ .~(3.1.34.1) 12 3 1 | 4/53} bhāvakarmavācini sārvadhātuke yak bhavati kartṛvācini 13 3 1 | yak bhavati kartṛvācini śarvadhātuke śap bhavati iti sārvadhātukārthāḥ .~( 14 3 1 | bhāvakarmaṇoḥ yag bhavati sārvadhātuke kartari śap bhavati sārvadhātuke 15 3 1 | sārvadhātuke kartari śap bhavati sārvadhātuke iti vikaraṇārthāḥ .~(3.1. 16 3 1 | R III.149 - 153 {18/87} sārvadhātuke yak bhāvakarmaṇoḥ .~(3.1. 17 3 1 | 149 - 153 {28/87} tataḥ sārvadhātuke yak bhavati bhāve ca karmaṇi 18 3 1 | anivṛttiḥ yakaḥ bhāvāya</V> .iha sārvadhātuke yak iti antareṇa bhāvakarmaṇoḥ 19 3 1 | R III.177 - 179 {18/57} sārvadhātuke yak iti .~(3.1.90) P II. 20 3 1 | 177 - 179 {20/57} le ca sārvadhātuke ca iti .~(3.1.90) P II.70. 21 3 1 | R III.177 - 179 {57/57} sārvadhātuke śyan .~(3.1.91.1) P II.71. 22 3 1 | R III.179 - 183 {54/95} sārvadhātuke vikaraṇāḥ ucyante .~(3.1. 23 6 4 | sārvadhātukagrahaṇasya prayojanam sārvadhātuke bhūtapūrvamātre yathā styāt 24 6 4 | R IV.741 - 743 {4/26} <V>sārvadhātuke ca ādi iti ārdhadhātukādhikārāt 25 6 4 | 21 R IV.741 - 743 {5/26} sārvadhātuke ca ādi iti ārdhadhātukādhikārāt 26 6 4 | 752 {4/33} na hi anyat sārvadhātuke asti yasya yaṇādeśaḥ syāt .~( 27 6 4 | 5 R IV.762 - 765 {1/75} sārvadhātuke iti kimartham .~(6.4.110) 28 6 4 | IV.762 - 765 {21/75} śnam sārvadhātuke eva .~(6.4.110) P III.215. 29 6 4 | IV.762 - 765 {25/75} śnā sārvadhātuke eva .~(6.4.110) P III.215. 30 6 4 | 54/75} nanu ca uktam śnam sārvadhātuke eva .~(6.4.110) P III.215. 31 6 4 | 5 R IV.762 - 765 {75/75} sārvadhātuke bhūtapūrvamātre api yathā 32 7 2 | 126.13 {24/34} rudādibhyaḥ sārvadhātuke iti etanniyamārtham bhaviṣyati .~( 33 7 3 | na abhyastasya aci piti sārvadhātuke iti ajgrahaṇam karoti tat 34 7 3 | R V.234.14 - 235.1 {1/4} sārvadhātuke iti vartamāne punaḥ sārvadhātukagrahaṇam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License