Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pradhanakarta 2
pradhanakartari 1
pradhanakartuh 4
pradhanam 34
pradhananam 4
pradhanapuranigrahanam 4
pradhanarthah 1
Frequency    [«  »]
34 madhye
34 nip
34 pararupam
34 pradhanam
34 sarvadhatuke
34 sesagrahanam
34 trayah
Patañjali
Mahabhasya

IntraText - Concordances

pradhanam

   Part,  -
1 1 3 | R I.8 - 14 {8/17}       pradhānam ca ṣaṭsu aṅgeṣu vyākaraṇam .~( 2 1 2 | 21 R II.64 - 67 {17/31} pradhānam upasarjanam iti ca sambandhiśabdau 3 1 2 | 14 R II.89 - 94 {40/70} pradhānam upasarjanam iti ca sambandhiśabdau 4 1 2 | 20 R II.163 - 165 {27/27} pradhānam śabdastrī pradhānam 5 1 2 | pradhānam śabdastrī pradhānam arthastrī iti .~(1.2. 6 1 2 | 166 - 167 {5/17} kim ca pradhānam .~(1.2.69) P I.249.22 - 7 1 2 | punaḥ jñāyate napuṃsakam pradhānam iti .~(1.2.69) P I.249.22 - 8 1 3 | 202 {56/63} inaṅ eva atra pradhānam .~(1.3.2.2) P I.259.24 - 9 1 3 | 59/63} atra api kuk eva pradhānam .~(1.3.2.2) P I.259.24 - 10 1 4 | 10 R II.319 - 325 {80/86} pradhānam iti gamyate .~(1.4.2.1) 11 1 4 | 386 {79/93} kim punaḥ pradhānam .~(1.4.23.2) P I.324.6 - 12 1 4 | katham punaḥ jñāyate kartā pradhānam iti .~(1.4.23.2) P I.324. 13 2 1 | 24 R II.496 - 504 {53/96} pradhānam atra sāpekṣam .~(2.1.1.2) 14 2 1 | 9 R II.525 - 531 {90/91} pradhānam atra tada gauḥ bhavati .~( 15 2 1 | 24 R II.532 - 537 {78/79} pradhānam atra tada gauḥ bhavati .~( 16 2 1 | 632 {11/34} anyatarat atra pradhānam .~(2.1.57) P I.399.4 - 26 17 2 1 | viśeṣaṇatvena tadā tilāḥ pradhānam kṛṣṇaḥ viśeṣaṇam .~(2.1. 18 2 1 | 34} nūnam atra anyatarat pradhānam tadviśeṣakam ca aparam iti .~( 19 2 1 | tatra tu etāvān sandehaḥ kim pradhānam kim viśeṣaṇam iti .~(2.1. 20 2 1 | guṇaḥ tatra yat dravyam tat pradhānam .~(2.1.57) P I.399.4 - 26 21 2 1 | 653 {3/151} pradhānānām pradhānam upasarjanānām upasarjanam .~( 22 2 1 | 4/151} pradhānānām tāvat pradhānam .~(2.1.69.2) P I.403.7 - 23 2 2 | diksamāse sahayoge ca antarālam pradhānam ca abhidhīyate .~(2.2.26, 24 3 1 | III.3 - 12 {39/109} kim ca pradhānam .~(3.1.1) P II.1.2 - 3.13 25 3 1 | yasya apūrvopadeśaḥ saḥ pradhānam .~(3.1.1) P II.1.2 - 3.13 26 3 4 | 21/26} tithau eva tatra pradhānam .~(3.4.102) P II.185.18 - 27 4 1 | śuklataraḥ kṛṣṇataraḥ iti dravyam pradhānam guṇasya ca prakarṣe pratyayaḥ 28 4 1 | 538 {108/119} <V>ubhau pradhānam yadi na atra doṣaḥ </V>. 29 4 1 | atra doṣaḥ </V>. atha ubhau pradhānam bhavataḥ na atra doṣaḥ bhavati .~( 30 5 1 | 369.2 R IV.93 - 95 {30/59} pradhānam tadā brāhmaṇaśabdaḥ .~(5. 31 5 4 | 442.9 - 20 R IV.271 {3/22} pradhānam pūraṇī iti vaktavyam .~( 32 5 4 | 271 {9/22} ratrayaḥ atra pradhānam .~(5.4.116) P II.442.9 - 33 6 3 | 610 {7/7} rātrayaḥ atra pradhānam .~(6.3.35) P III.154.6 - 34 8 2 | 4/18} apradhānam ucyate pradhānam pratyucyate .~(8.2.83.3)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License