Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kriyamatram 2
kriyantam 8
kriyantaram 1
kriyante 34
kriyanteprthak 1
kriyanvakhyanamatrat 2
kriyapadarthakah 5
Frequency    [«  »]
34 badham
34 chah
34 dirghatve
34 kriyante
34 madhye
34 nip
34 pararupam
Patañjali
Mahabhasya

IntraText - Concordances

kriyante

   Part,  -
1 1 10 | ghaṭikākṛtim upamṛdya kuṇḍikāḥ kriyante .~(P 10.2) P I.7.8 - 8.1  2 1 10 | piṇḍākṛtim upamṛdya rucakāḥ kriyante .~(P 10.2) P I.7.8 - 8.1  3 1 10 | rucakākṛtim upamṛdya kaṭakāḥ kriyante .~(P 10.2) P I.7.8 - 8.1  4 1 10 | kaṭakākṛtim upmṛdya svastikāḥ kriyante .~(P 10.2) P I.7.8 - 8.1  5 1 SS1 | 109} evam ca kṛtvā taparāḥ kriyante .~(;SS 1.2) P I.16.19 - 6 1 SS5 | pratyāhārārthāḥ anubandhāḥ kriyante eteṣām ajgrahaṇeṣu grahaṇam 7 1 1 | lumatsañjñāḥ ca adarśanasya kriyante .~(1.1.62.2) P I.161.15 - 8 1 1 | bhavanti ye sarvanāmnā nirdeśāḥ kriyante .~(1.1.66 - 67.1) P I.171. 9 1 1 | aktaparimāṇānām arthānām kriyante .~(1.1.72.3) P I.183.17 - 10 1 2 | ārambhaṇālambhanaprokṣaṇaviśasanādīni kriyante .~(1.2.64.9). P I.244.8 - 11 1 3 | sañjñayā samāsaiḥ ca nirdeśāḥ kriyante .~(1.3.10.2) P I.267.14 - 12 1 3 | sañjñayā samāsaiḥ ca nirdeśāḥ kriyante .~(1.3.10.2) P I.267.14 - 13 1 4 | yathānyāse eva bhūyiṣṭhāḥ sañjñāḥ kriyante .~(1.4.1.5) P I.303.15 - 14 1 4 | pratītapadārthakāḥ śabdāḥ taiḥ nirdeśāḥ kriyante paśuḥ apatyam devatā iti 15 1 4 | asmin sarvāṇi karmakāryāṇi kriyante .~(1.4.51.3) P I.336.1 - 16 2 1 | ārambhaṇālambhanaprokṣaṇaviśasanāni kriyante .~(2.1.51.1). P I.393.2 - 17 2 1 | ākṛtisahacarite dravye ārambhaṇādīni kriyante .~(2.1.51.1). P I.393.2 - 18 2 1 | hi śreṇayaḥ eva kim cit kriyante tadā bhūt .~(2.1.59) 19 3 1 | V>. gupādiṣu anubandhāḥ kriyante ātmanepadam yathā syāt .~( 20 3 1 | III.157 - 160 {49/58} tāni kriyante nyāse eva .~(3.1.83) P II. 21 3 3 | arthaḥ kim niṣpannakāryāṇi na kriyante .~(3.3.133.2) P II.159.21 - 22 3 3 | ucyate kim niṣpannakāryāṇi na kriyante iti .~(3.3.133.2) P II.159. 23 4 1 | kāryāṇi jaṭini api tāni kriyante iti ataḥ jaṭi brahmadattaḥ 24 4 1 | ārambhaṇālambhanaprokṣaṇaviśasanādīni kriyante .~(4.1.92.2) P II.245.16 - 25 4 1 | ākṛtisahacarite dravye ārambhaṇādīni kriyante .~(4.1.92.2) P II.245.16 - 26 4 3 | 12/36} na hi chandāṃsi kriyante .~(4.3.101) P II.315.4 - 27 4 3 | ca uktam na hi chandāṃsi kriyante .~(4.3.101) P II.315.4 - 28 4 4 | 10} yasmin patnīsaṃyājyāḥ kriyante .~(4.4.90) P II.334.15 - 29 5 1 | ārambhaṇalambhanaprokṣaṇaviśasanādīni kriyante iti .~(5.1.59) P II.355. 30 5 1 | ākṛtisahacarite dravye ārambhaṇādīni kriyante .~(5.1.59) P II.355.2 - 31 5 3 | 88} deśyāḥ sūtranibandhāḥ kriyante .~(5.3.55.1) P II.413.2 - 32 6 3 | ca bhoḥ sañjñāḥ api loke kriyante na lokaḥ sañjñāsu pramāṇam .~( 33 7 1 | anubandhāḥ na taiḥ iha itkāryāṇi kriyante .~(7.1.18) P III.247.5 - 34 7 3 | iṣyante sādhīyaḥ te nagare na kriyante .~(7.3.14) P III.320.18 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License