Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arthe 115
arthen 1
arthena 16
arthesu 34
arthi 2
arthikapratyarthikau 1
arthinah 7
Frequency    [«  »]
34 adya
34 ajadau
34 anudattah
34 arthesu
34 badham
34 chah
34 dirghatve
Patañjali
Mahabhasya

IntraText - Concordances

arthesu

   Part,  -
1 1 P12 | eṣām śabdānām arthāḥ yeṣu artheṣu prayujyante .~(P 12) P I. 2 1 2 | 82 {11/21} ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca 3 1 2 | 82 {20/21} bahuṣu eva artheṣu bahuvacanam na ekasmin na 4 1 2 | pṛṣṭhataḥ anugantavyaḥ : keṣu artheṣu laukikāḥ kān śabdān prayuñjate 5 1 3 | 209 {17/26} prāk diśaḥ artheṣu iśbhāvaḥ kiṃsarvanāmabahubhyaḥ 6 1 4 | 27 R II.368 - 372 {3/60} artheṣu .~(1.4.21.1) P I.321.2 - 7 1 4 | II.368 - 372 {7/60} yeṣu artheṣu svādayaḥ vidhīyante teṣu 8 1 4 | 368 - 372 {8/60} keṣu ca artheṣu svādayaḥ vidhīyante .~(1. 9 1 4 | 464 - 465 {10/15} eteṣu artheṣu yat padam vartate tat prati 10 2 1 | svabhāvataḥ eteṣām śabdānām eteṣu artheṣu abhiniviṣṭānām nimittatvena 11 2 1 | 569 - 570 {11/11} eteṣu artheṣu yat avyayam vartate tat 12 2 2 | 8 R II.698 {10/18} yeṣu artheṣu anuktaḥ samāsaḥ saḥ śeṣaḥ .~( 13 2 4 | 903 {13/23} ekatvādiṣu artheṣu svādayaḥ vidhīyante .~(2. 14 3 1 | 28} vidhīyante hi eteṣu artheṣu praiṣādiṣu loḍādayaḥ .~( 15 3 1 | 192 {15/33} ekatvādiṣu artheṣu svādayaḥ vidhīyante .~(3. 16 3 1 | 192 {21/33} apatyādiṣu artheṣu aṇādayaḥ vidhīyante .~(3. 17 3 2 | 11/20} tatra tacchīlādiṣu artheṣu kivp yathā syāt .~(3.2.178. 18 3 3 | 18} kimartham praiṣādiṣu artheṣu kṛtyāḥ vidhīyante na aviśeṣeṇa 19 4 1 | 428 {8/108} ekatvādiṣu artheṣu svādayaḥ vidhīyante .~(4. 20 4 1 | 428 {14/108} apatyādiṣv artheṣu aṇādayaḥ vidhīyante .~(4. 21 4 1 | 428 {40/108} apatyādiṣu artheṣu aṇādayaḥ vidhīyante .~(4. 22 4 1 | śabdasvarūpam apatyādiṣu artheṣu vartate tasmāt tadutpattiḥ .~( 23 4 1 | 428 {54/108} ekatvādiṣu artheṣu svādayaḥ vidhīyante .~(4. 24 4 1 | śabdasvarūpam ekatvādiṣu artheṣu vartate tasmāt tadutpattiḥ .~( 25 4 1 | ucyamānāḥ svādayaḥ ekatvādiṣu artheṣu śakyā vijñātum .~(4.1.1. 26 4 1 | 547 {27/29} etat jñāpayati artheṣu ayam bhavati iti .~(4.1. 27 4 2 | 670 {10/53} apatyādiṣu artheṣu aṇādayaḥ vidhīyante .~(4. 28 4 2 | ime api tarhi jātādiṣu artheṣu vidhīyante .~(4.2.92) P 29 4 2 | 53} evam tarhi jātādiṣu artheṣu ghādīn apekṣiṣyāmahe .~( 30 4 3 | 700 - 701 {2/36} jātādiṣu artheṣu ghādayaḥ yathā syuḥ .~(4. 31 5 1 | etat jñāpayati ācāryaḥ artheṣu ayam bhavati iti .~(5.1. 32 5 2 | goṣṭhādayaḥ pratyayāḥ sthānādiṣu artheṣu paśunāmādibhyaḥ vaktavyāḥ .~( 33 8 1 | ṅyāpprātipadikāt ca ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca 34 8 1 | ṅyāpprātipadikāt ca ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License