Part, -
1 1 2 | udāttaguṇaḥ udāttaḥ anudāttaguṇaḥ anudāttaḥ .~(1.2.31) P I.207.16 -
2 1 2 | udāttaḥ , udāttataraḥ , anudāttaḥ , anudāttaraḥ , svaritaḥ ,
3 2 4 | 8/30} idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau iti .~(2.4.34)
4 2 4 | 12/30} idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau .~(2.4.34) P I.
5 2 4 | anudāttau idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau aś bhavati .~(
6 2 4 | 19/30} idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau iti etadaḥ tratasoḥ
7 3 1 | 14 R III.20 - 21 {8/15} anudāttaḥ tarhi mā bhūt iti .~(3.1.
8 3 1 | cit madhyodāttaḥ kadā cit anudāttaḥ kacā cit svaritaḥ syāt .~(
9 3 1 | ādyudāttatve kṛte āgamāḥ anudāttāḥ yathā syuḥ iti .~(3.1.3.
10 3 1 | 21 - 27 {28/113} āgamāḥ anudāttāḥ bhavanti iti vakṣyāmi .~(
11 3 1 | tat tarhi vaktavyam āgamāḥ anudāttāḥ bhavanti iti .~(3.1.3.2).
12 3 1 | ācāryapravṛttiḥ jñāpayati āgamāḥ anudāttāḥ bhavanti iti yat ayam yāsuṭ
13 3 1 | jñapayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti iti .~(3.1.3.2).
14 3 1 | atha api jñāpakāt āgamāḥ anudāttāḥ bhavanti .~(3.1.3.2). P
15 3 1 | iti asya avakāśaḥ yatra anudāttaḥ pratyayaḥ .~(3.1.3.3) P
16 3 1 | 130 - 132 {17/56} āgamāḥ anudāttāḥ bhavanti iti anudāttatvam
17 3 4 | jñāpayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti iti .~(3.4.103)
18 3 4 | jñāpayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti .~(3.4.110) P II.
19 6 1 | bhavati yaḥ ekāc upadeśe anudāttaḥ .~(6.1.1.2) P III.3.24 -
20 6 1 | pade yeṣām udāttaprasaṅgaḥ anudāttāḥ bhavanti ekam acam varjayitvā .~(
21 6 1 | tathā nirdeśaḥ kartavyaḥ : anudāttāḥ pade , anudāttāḥ padasya
22 6 1 | kartavyaḥ : anudāttāḥ pade , anudāttāḥ padasya iti vā .~(6.1.158.
23 6 1 | 491 {32/92} na udāttaḥ anudāttaḥ .~(6.1.158.3) P III.98.1 -
24 6 1 | IV.487 - 491 {33/92} na anudāttaḥ .~(6.1.158.3) P III.98.1 -
25 6 1 | prakṛtisvarasya avakāśaḥ yatra anudāttaḥ pratyayaḥ .~(6.1.158.3)
26 6 1 | saḥ asau avidyamānodāttaḥ anudāttaḥ lupyate .~(6.1.161.2) P
27 6 1 | uccaiḥ udāttaḥ , nīcaiḥ anudāttaḥ iti atra ṣaṣṭhīnirdiṣṭam
28 6 4 | IV. 736 - 738 {28/40} ye anudāttāḥ .~(6.4.62.2) P III.205.13 -
29 7 2 | bhavati yaḥ saḥ ekājupadeśe anudāttaḥ .~(7.2.10) P III.283.10 -
30 7 2 | 2 {98/108} atha ke punaḥ anudāttāḥ .~(7.2.10) P III.283.10 -
31 7 2 | 136.2 - 139.5 {11/36} atha anudāttaḥ tataḥ aprāpte .~(7.2.44)
32 7 2 | 30/36} atha vā punaḥ astu anudāttaḥ .~(7.2.44) P III.295.2 -
33 8 1 | tiṅi udāttavati eva gatiḥ anudāttaḥ bhavati na anyatra iti .~(
34 8 1 | āmantritasya padāt parasya anudāttaḥ bhavati iti iha eva bhavati
|