Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anudattagrahananarthakyam 1
anudattagunah 1
anudattagunaih 1
anudattah 34
anudattahpratyayah 1
anudattam 31
anudattamca 4
Frequency    [«  »]
35 vaktum
34 adya
34 ajadau
34 anudattah
34 arthesu
34 badham
34 chah
Patañjali
Mahabhasya

IntraText - Concordances

anudattah

   Part,  -
1 1 2 | udāttaguṇaḥ udāttaḥ anudāttaguṇaḥ anudāttaḥ .~(1.2.31) P I.207.16 - 2 1 2 | udāttaḥ , udāttataraḥ , anudāttaḥ , anudāttaraḥ , svaritaḥ , 3 2 4 | 8/30} idamaḥ anvādeśe anudāttaḥ tṛtīyādau iti .~(2.4.34) 4 2 4 | 12/30} idamaḥ anvādeśe anudāttaḥ tṛtīyādau .~(2.4.34) P I. 5 2 4 | anudāttau idamaḥ anvādeśe anudāttaḥ tṛtīyādau bhavati .~( 6 2 4 | 19/30} idamaḥ anvādeśe anudāttaḥ tṛtīyādau iti etadaḥ tratasoḥ 7 3 1 | 14 R III.20 - 21 {8/15} anudāttaḥ tarhi bhūt iti .~(3.1. 8 3 1 | cit madhyodāttaḥ kadā cit anudāttaḥ kacā cit svaritaḥ syāt .~( 9 3 1 | ādyudāttatve kṛte āgamāḥ anudāttāḥ yathā syuḥ iti .~(3.1.3. 10 3 1 | 21 - 27 {28/113} āgamāḥ anudāttāḥ bhavanti iti vakṣyāmi .~( 11 3 1 | tat tarhi vaktavyam āgamāḥ anudāttāḥ bhavanti iti .~(3.1.3.2). 12 3 1 | ācāryapravṛttiḥ jñāpayati āgamāḥ anudāttāḥ bhavanti iti yat ayam yāsuṭ 13 3 1 | jñapayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti iti .~(3.1.3.2). 14 3 1 | atha api jñāpakāt āgamāḥ anudāttāḥ bhavanti .~(3.1.3.2). P 15 3 1 | iti asya avakāśaḥ yatra anudāttaḥ pratyayaḥ .~(3.1.3.3) P 16 3 1 | 130 - 132 {17/56} āgamāḥ anudāttāḥ bhavanti iti anudāttatvam 17 3 4 | jñāpayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti iti .~(3.4.103) 18 3 4 | jñāpayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti .~(3.4.110) P II. 19 6 1 | bhavati yaḥ ekāc upadeśe anudāttaḥ .~(6.1.1.2) P III.3.24 - 20 6 1 | pade yeṣām udāttaprasaṅgaḥ anudāttāḥ bhavanti ekam acam varjayitvā .~( 21 6 1 | tathā nirdeśaḥ kartavyaḥ : anudāttāḥ pade , anudāttāḥ padasya 22 6 1 | kartavyaḥ : anudāttāḥ pade , anudāttāḥ padasya iti .~(6.1.158. 23 6 1 | 491 {32/92} na udāttaḥ anudāttaḥ .~(6.1.158.3) P III.98.1 - 24 6 1 | IV.487 - 491 {33/92} na anudāttaḥ .~(6.1.158.3) P III.98.1 - 25 6 1 | prakṛtisvarasya avakāśaḥ yatra anudāttaḥ pratyayaḥ .~(6.1.158.3) 26 6 1 | saḥ asau avidyamānodāttaḥ anudāttaḥ lupyate .~(6.1.161.2) P 27 6 1 | uccaiḥ udāttaḥ , nīcaiḥ anudāttaḥ iti atra ṣaṣṭhīnirdiṣṭam 28 6 4 | IV. 736 - 738 {28/40} ye anudāttāḥ .~(6.4.62.2) P III.205.13 - 29 7 2 | bhavati yaḥ saḥ ekājupadeśe anudāttaḥ .~(7.2.10) P III.283.10 - 30 7 2 | 2 {98/108} atha ke punaḥ anudāttāḥ .~(7.2.10) P III.283.10 - 31 7 2 | 136.2 - 139.5 {11/36} atha anudāttaḥ tataḥ aprāpte .~(7.2.44) 32 7 2 | 30/36} atha punaḥ astu anudāttaḥ .~(7.2.44) P III.295.2 - 33 8 1 | tiṅi udāttavati eva gatiḥ anudāttaḥ bhavati na anyatra iti .~( 34 8 1 | āmantritasya padāt parasya anudāttaḥ bhavati iti iha eva bhavati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License