Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
visarjaniya 2
visarjaniyadese 2
visarjaniyagrahanam 5
visarjaniyah 33
visarjaniyajihvamuliyopadhmaniyah 2
visarjaniyajihvamuliyopadhmaniyanusvaranunasikyayamah 1
visarjaniyam 1
Frequency    [«  »]
33 ubhayatha
33 vakye
33 vibhaktih
33 visarjaniyah
32 abhidhiyate
32 akrtih
32 ardhadhatuke
Patañjali
Mahabhasya

IntraText - Concordances

visarjaniyah

   Part,  -
1 1 SS5 | na idudupadhagrahaṇanena visarjanīyaḥ viśeṣyate .~(;SS 5.3) P 2 1 SS5 | idudupadhasya sakārasya yaḥ visarjanīyaḥ iti .~(;SS 5.3) P I.28.16 - 3 1 1 | sakārasya lopaḥ rephasya visarjanīyaḥ .~(1.1.51.3) P I.127.4 - 4 1 1 | 41/100} kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ prāpnoti .~( 5 1 1 | kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ prāpnoti .~(1.1.51.4) P 6 1 1 | 53/100} kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ prāpnoti .~( 7 1 1 | kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ prāpnoti .~(1.1.51.4) P 8 1 1 | padāntatām vihantum iti kṛtvā visarjanīyaḥ prāpnoti .~(1.1.51.4) P 9 1 4 | kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta .~(1.4.110) P 10 1 4 | kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta .~(1.4.110) P 11 1 4 | kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta .~(1.4.110) P 12 4 3 | 696 {27/42} <V>pūrvānte visarjanīyaḥ</V> .~(4.3.23.2) P II.304. 13 4 3 | 696 {28/42} yadi pūrvāntaḥ visarjanīyaḥ vaktavyaḥ .~(4.3.23.2) P 14 4 3 | punaḥ sati kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ siddhaḥ 15 4 3 | kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ siddhaḥ bhavati .~(4.3.23. 16 5 2 | caturthaḥ iti padāntasya iti visarjanīyaḥ bhūt iti .~(5.2.52) P 17 8 3 | R V.435 - 439 {1/29} <V>visarjanīyaḥ anuttarapade .~(8.3.15) 18 8 3 | 19 R V.435 - 439 {2/29} visarjanīyaḥ anuttarapade iti vaktavyam .~( 19 8 3 | 439 {9/29} antaraṅgaḥ visarjanīyaḥ .~(8.3.15) P III.426.1 - 20 8 3 | ucyate na kharavasānayoḥ visarjanīyaḥ iti eva siddham .~(8.3.16) 21 8 3 | vakṣyāmi kharavasānayoḥ visarjanīyaḥ raḥ .~(8.3.17) P III.427. 22 8 3 | 441 {22/24} tataḥ roḥ supi visarjanīyaḥ raḥ iti eva .~(8.3.17) P 23 8 3 | bhavati iti yat ayam śarpare visarjanīyaḥ iti āha .~(8.3.34) P III. 24 8 3 | anuvartiṣyate tasmin ca śarpare visarjanīyaḥ asiddhaḥ .~(8.3.37) P III. 25 8 3 | sampadyate tasmin ca śarpare visarjanīyaḥ siddhaḥ .~(8.3.37) P III. 26 8 3 | 450 - 453 {24/32} śarpare visarjanīyaḥ .~(8.3.37) P III.431.10 - 27 8 3 | śarparayoḥ visarjanīyasya visarjanīyaḥ bhavati iti .~(8.3.37) P 28 8 3 | dvistriścaturgrahaṇe kṛtvo'rthagrahaṇena visarjanīyaḥ viśeṣyeta .~(8.3.43) P III. 29 8 3 | kṛtro'rthe vartamānānām yaḥ visarjanīyaḥ iti .~(8.3.43) P III.434. 30 8 3 | kṛtvo'rthe vartamānasya yaḥ visarjanīyaḥ iti .~(8.3.43) P III.434. 31 8 3 | lupte kṛtvo'rthīye rephasya visarjanīyaḥ hi .~(8.3.43) P III.434. 32 8 3 | 36/39} akriyamāṇe grahaṇe visarjanīyaḥ tadā viśeṣyeta .~(8.3.43) 33 8 3 | na sidhyati tadā rephasya visarjanīyaḥ hi .~(8.3.43) P III.434.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License