Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tinadesat 2
tinadese 1
tinadeso 1
tinah 33
tinam 11
tinantam 7
tinantanam 1
Frequency    [«  »]
33 samudayah
33 sastram
33 taparah
33 tinah
33 ubhayatah
33 ubhayatha
33 vakye
Patañjali
Mahabhasya

IntraText - Concordances

tinah

   Part,  -
1 1 4 | R II.298 - 308 {152/162} tiṅaḥ trīṇi trīṇi prathamamadhyottamāḥ 2 1 4 | 14 R II.313 - 317 {5/48} tiṅaḥ sārvadhātukasañjñām liṅliṭoḥārdhadhātusañjñā 3 1 4 | 25 R II.372 - 375 {3/37} tiṅaḥ aviśeṣeṇa dhātumātrāt vidhīyante .~( 4 2 3 | tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamāvidhiḥ </ 5 2 3 | tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamā vidheyā .~( 6 2 3 | śatṛśānacoḥ ca nimittabhāvāt tiṅaḥ abhāvaḥ tayoḥ apavādatvāt</ 7 2 3 | śatṛśānacoḥ ca nimittabhāvāt tiṅaḥ abhāvaḥ .~(2.3.46.2). P 8 2 3 | dvaye pratyayāḥ vidhīyante tiṅaḥ ca kṛtaḥ ca .~(2.3.65) P 9 3 1 | V>ādye yoge na vyavāye tiṅaḥ syuḥ </V>. ādye yoge vikaraṇaiḥ 10 3 1 | vikaraṇaiḥ vyavahitatvāt tiṅaḥ na syuḥ .~(3.1.91.1) P II. 11 3 1 | uktam ādye yoge na vyavāye tiṅaḥ syuḥ iti .~(3.1.91.1) P 12 3 1 | atiśāyane tamabiṣṭhanau tiṅaḥ ca iti .~(3.1.93) P II.77. 13 3 2 | kānackvasoḥ vāvacanam chandasi tiṅaḥ darśanāt</V> .~(3.2.106 - 14 3 2 | vāvacanam kriyate chandasi tiṅaḥ darśanāt .~(3.2.106 - 107. 15 4 1 | atiśāyane tamabiṣṭhanau tiṅaḥ ca iti .~(4.1.1.1) P II. 16 4 1 | atiśāyane tamabiṣṭhanau tiṅaḥ ca iti .~(4.1.1.2) P II. 17 5 3 | 197 - 205 {45/88} tathā tiṅaḥ ca iti atra kriyāgrahaṇam 18 5 3 | 205 {68/88} yat api ucyate tiṅaḥ ca iti atra kriyāgrahaṇam 19 5 3 | bahuci subgrahaṇāt pūrvatra tiṅaḥ vidhānam</V> .~(5.3.68.1) 20 5 3 | subgrahaṇam kriyate pūrvatra tiṅaḥ vidhiḥ yathā vijñāyeta .~( 21 5 3 | 4 R IV.226 - 229 {47/80} tiṅaḥ ca iti .~(5.3.68.1) P II. 22 5 3 | bahuci subgrahaṇam pūrvatra tiṅaḥ vidhānāt .~(5.3.68.1) P 23 5 3 | 226 - 229 {51/80} pūrvatra tiṅaḥ vidhānāt .~(5.3.68.1) P 24 5 3 | 226 - 229 {52/80} pūrvatra tiṅaḥ ca iti anuvartate .~(5.3. 25 6 1 | 22/55} tiṅatiṅoḥ ekādeśaḥ tiṅaḥ ādivat bhavati yathā śakyeta 26 6 2 | dvaye pratyayāḥ vidhīyante tiṅaḥ kṛtaḥ ca .~(6.2.139) P III. 27 7 1 | 47 - 49 {3/36} tiṅām ca tiṅaḥ bhavanti iti vaktavyam .~( 28 8 1 | R V.327 {1/11} kim idam tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam 29 8 1 | arthayoḥ gotrādīni bhavanti tiṅaḥ parāṇi anudāttāni iti .~( 30 8 1 | 374.7 - 20 R V.327 {4/11} tiṅaḥ parāṇi gotrādīni kutsanābhīkṣṇyayoḥ 31 8 1 | 7 - 20 R V.327 {5/11} <V>tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam 32 8 1 | 374.7 - 20 R V.327 {6/11} tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam 33 8 1 | 11} tasmāt suṣṭhu ucyate tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License