Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samanyavisesavacinoh 4
samanyavisesavat 1
samanye 8
samanyena 33
samanyvihitam 1
samapah 2
samapam 1
Frequency    [«  »]
33 rtah
33 sadhanam
33 samam
33 samanyena
33 samudayah
33 sastram
33 taparah
Patañjali
Mahabhasya

IntraText - Concordances

samanyena

   Part,  -
1 1 7 | 7  R I.24 -25 {17/21}   sāmanyena utsargaḥ kartavyaḥ .~(P 2 1 1 | atha yat tāvat ayam sāmānyena śaknoti upadeṣṭum tat tāvat 3 1 1 | 68/137} ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu .~( 4 1 1 | 511 {20/42} yadā asya gauḥ sāmānyena vivakṣitaḥ bhavati kṛṣṇaḥ 5 1 1 | 511 {21/42} yadā kṛṣṇaḥ sāmānyena vivakṣitaḥ bhavati gauḥ 6 1 2 | 11 R II.170 - 171 {24/31} sāmānyena uktatvāt viśeṣasya prayogaḥ 7 1 2 | 11 R II.170 - 171 {25/31} sāmānyena uktatvāt tasya arthasya 8 1 4 | 21 R II.458 - 460 {23/45} sāmānyena eva atra karmapravacanīyasañjñā 9 2 1 | 6 R II.639 - 641 {27/37} sāmānyena mama tṛtīyāsamāsaḥ bhaviṣyati 10 2 1 | 37} atha samānādhikaraṇaḥ sāmānyena siddhaḥ syāt .~(2.1.69.1) 11 2 3 | 836 {59/68} yadā pratyayaḥ sāmānyena tadā vṛttiḥ .~(2.3.65) P 12 2 4 | 21 R II.870 - 872 {12/40} sāmānyena hi āśrīyamāṇe viśeṣaḥ na 13 2 4 | 40} <V>paurvāparyābhāt ca sāmānyena anupapattiḥ</V> .~(2.4.35). 14 2 4 | 20/40} paurvāparyābhāt ca sāmānyena jagdhyādīnām anupapattiḥ .~( 15 2 4 | 870 - 872 {21/40} na hi sāmānyena paurvāparyam asti .~(2.4. 16 2 4 | ucyate paurvāparyābhāt ca sāmānyena anupapattiḥ iti .~(2.4.35). 17 2 4 | arthasiddhiḥ eva eṣā yat sāmānyena paurvāparyam na asti .~( 18 3 1 | 55 {49/72} yadā pratyayaḥ sāmānyena tadā vṛttiḥ .~(3.1.8.3) 19 3 1 | 21 R III.92 - 97 {33/80} sāmānyena eva atra ṇic bhaviṣyati .~( 20 3 1 | 130 {80/85} na punaḥ atra sāmānyena iṭaḥ vidhipratiṣedhau .~( 21 3 1 | III.125 - 130 {81/85} kva sāmanyena .~(3.1.43). P II.49.2 - 22 3 1 | 84/85} ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu .~( 23 3 1 | samūhyaḥ iti anarthakam vacanam sāmānyena kṛtatvāt</V> .~(3.1.131) 24 3 1 | 9 R III.215 - 216 {4/18} sāmānyena kṛtatvāt .~(3.1.131) P II. 25 3 1 | 9 R III.215 - 216 {5/18} sāmānyena eva ṇyat bhaviṣyati : ṛhaloḥ 26 3 2 | 14/28} ukthaśasśabdasya sāmānyena ruḥ siddhaḥ .~(3.2.71) P 27 4 1 | jātivācakatvāt ca śabdasya sāmānyena ṅīṣvidhānam </V>. na 28 4 1 | jātivācakatvāt ca śabdasya sāmānyena ṅīṣ bhaviṣyati jāteḥ astrīviṣayāt 29 6 4 | tatvanipātanānarthakyam sāmānyena kṛtatvāt</V> .~(6.4.174) 30 6 4 | 16 R IV.807 - 809 {6/39} sāmānyena kṛtatvāt .~(6.4.174) P III. 31 6 4 | 16 R IV.807 - 809 {7/39} sāmānyena eva atra tatvam bhaviṣyati .~( 32 7 2 | 96/108} ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu .~( 33 7 4 | 24/25} ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License