Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sadhanabhavat 3
sadhanabhedat 3
sadhanabhidhanam 2
sadhanam 33
sadhanani 2
sadhanapavarge 1
sadhanapeksani 2
Frequency    [«  »]
33 pratyayavidhau
33 pravrttih
33 rtah
33 sadhanam
33 samam
33 samanyena
33 samudayah
Patañjali
Mahabhasya

IntraText - Concordances

sadhanam

   Part,  -
1 1 3 | sādhane tavyādayaḥ vidhīyante sādhanam ca kriyāyāḥ .~(1.3.1.1) 2 1 3 | ekasya atra bhavateḥ bhavatiḥ sādhanam sarvakālaḥ ca pratyayaḥ .~( 3 1 3 | 21/70} aparasya bāhyam sādhanam vartamānakālaḥ ca pratyayaḥ .~( 4 2 1 | 10 - 15 R II.594 {3/7} <V>sādhanam kṛtā iti pādahārakādyartham</ 5 2 1 | 15 R II.594 {4/7} atha sādhanam kṛtā saha samasyate iti 6 2 2 | 13 R II.690 - 696 {35/62} sādhanam hi kriyām nirvartayati .~( 7 2 3 | 39} ekasya atra āseḥ āsiḥ sādhanam sarvakālaḥ ca pratyayaḥ .~( 8 2 3 | 23/39} aparasya bāhyam sādhanam vartamānakālaḥ ca pratyayaḥ .~( 9 2 3 | 24/39} kim punaḥ dravyam sādhanam āhosvit guṇaḥ .~(2.3.1.3) 10 2 3 | 767 {26/39} yadi dravyam sādhanam na etat anyat bhavati abhihitāt .~( 11 2 3 | 767 {27/39} atha hi guṇaḥ sādhanam bhavati etat anyat abhihitāt .~( 12 2 3 | 767 {29/39} kiṃ punaḥ sādhanam nyāyyam .~(2.3.1.3) P I. 13 2 3 | 778 {8/9} na antareṇa sādhanam kriyāyāḥ pravṛttiḥ bhavati .~( 14 3 1 | 33} ekasya atra iṣeḥ iṣiḥ sādhanam vartamānakālaḥ ca pratyayaḥ .~( 15 3 1 | 25/33} aparasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ .~( 16 3 1 | iṣeḥ karotiviṣiṣṭaḥ iṣiḥ sādhanam vartamānakālaḥ ca pratyayaḥ .~( 17 3 1 | 27/33} aparasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ .~( 18 3 1 | sādhane tāvyādayaḥ vidhīyante sādhanam ca kriyāyāḥ .~(3.1.19.2) 19 3 1 | 22 R III.70 - 72 {25/43} sādhanam iti sambandhiśabdaḥ ayam .~( 20 3 1 | gantavyam yasya dhātoḥ yat sādhanam iti .~(3.1.19.2) P II.27. 21 3 1 | sādhane tāvyādayaḥ vidhīyante sādhanam ca kriyāyāḥ .~(3.1.91.2) 22 3 1 | 15/21} yadi punaḥ sati sādhanam kṛtā iti pādahārakādyartham 23 3 2 | yadi sāvad guṇasamudāyaḥ sādhanam sādhanam api anumānagamyam .~( 24 3 2 | sāvad guṇasamudāyaḥ sādhanam sādhanam api anumānagamyam .~(3.2. 25 3 2 | 41} atha anyat guṇebhyaḥ sādhanam bhavati prtayakṣaparokṣatāyām 26 3 3 | III.357 {5/6} na antareṇa sādhanam kriyāyāḥ pravṛttiḥ asti 27 4 1 | uktam tatra ekasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ 28 4 1 | pratyayaḥ aparasya ābhyantaram sādhanam vartamānakālaḥ ca pratyayaḥ 29 5 1 | 365.2 - 6 R IV.79 {11/15} sādhanam .~(5.1.118.1) P II.365.2 - 30 5 3 | 14 R IV.197 - 205 {70/88} sādhanam vai dravyam na ca dravyasya 31 6 1 | 2 R IV.471 - 478 {83/90} sādhanam hi kriyām nirvartayati .~( 32 8 1 | paśyārthānām yuṣmadasmadī sādhanam tatra pratiṣedhaḥ syāt .~( 33 8 1 | 23 R V.344 - 347 {33/39} sādhanam hi kriyām nirvartayati tām


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License