Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pravrttasya 2
pravrttau 19
pravrtteh 2
pravrttih 33
pravrttitah 3
pravrttivisesah 2
prayabhavagrahanam 2
Frequency    [«  »]
33 pascat
33 prathamanirdistam
33 pratyayavidhau
33 pravrttih
33 rtah
33 sadhanam
33 samam
Patañjali
Mahabhasya

IntraText - Concordances

pravrttih

   Part,  -
1 1 P11 | 35} tathā khedāt strīṣu pravṛttiḥ bhavati .~(P 11) P I.8.1 - 2 1 SS2 | 115} catuṣṭayī śabdānām pravṛttiḥ : jātiśabdāḥ guṇaśabdāḥ 3 1 SS2 | 39/115} trayī ca śabdānām pravṛttiḥ .~(;SS 2) P I.19.10 - 21. 4 1 1 | 38} yadi sarasīśabdasya pravṛttiḥ asti .~(1.1.19) P I.72.15 - 5 1 1 | asti ca loke sarasīśabdasya pravṛttiḥ .~(1.1.19) P I.72.15 - 73. 6 1 2 | 21 {21/56} nanu ca punaḥ pravṛttiḥ api dṛṣṭā .~(1.2.9). P I. 7 1 2 | sāmarthyāt tatra punaḥ pravṛttiḥ bhavati bhojanaviśeṣāt śilpiviśeṣāt 8 1 2 | bhāvasādhanam : styānam pravṛttiḥ ca .~(1.2.64.10) P I.245. 9 1 2 | kasya punaḥ styānam strī pravṛttiḥ pumān .~(1.2.64.10) P 10 1 2 | 16 R II.153 - 159 {43/95} pravṛttiḥ khalu api nityā .~(1.2.64. 11 1 4 | deyā iti na ca anabhirūpe pravṛttiḥ asti .~(1.4.42) P I.331. 12 1 4 | sādhakāni na ca asādhake pravṛttiḥ asti .~(1.4.42) P I.331. 13 2 1 | ca na anatareṇa vyapekṣām pravṛttiḥ tasyam satyām bhavitavyam .~( 14 2 1 | antareṇa vyapekṣām ātiśāyikasya pravṛttiḥ .~(2.1.69.2) P I.403.7 - 15 2 3 | antareṇa sādhanam kriyāyāḥ pravṛttiḥ bhavati .~(2.3.7) P I.446. 16 3 1 | R III.92 - 97 {45/80} <V>pravṛttiḥ hi ubhayatra anapekṣya</ 17 3 1 | 21 R III.92 - 97 {46/80} pravṛttiḥ hi ubhayatra anapekṣya eva 18 3 1 | kartṛsthakriyāṇām karmaṇi kriyāyāḥ pravṛttiḥ asti .~(3.1.87.3) P II.67. 19 3 3 | antareṇa sādhanam kriyāyāḥ pravṛttiḥ asti iti sādhanātipattiḥ 20 4 1 | bhāvasādhanam : styānam strī pravṛttiḥ ca pumān .~(4.1.3.1) P II. 21 4 1 | kasya punaḥ styānam strī pravṛttiḥ pumān .~(4.1.3.1) P II. 22 4 1 | R III.439 - 452 {79/95} pravṛttiḥ khalu api nityā .~(4.1.3. 23 5 2 | iha yat na antareṇa yasya pravṛttiḥ bhavati tat tasya nimittatvāya 24 5 4 | 48} kim tarhi abhimukḥī pravṛttiḥ abhyāvṛttiḥ .~(5.4.19) P 25 6 1 | śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.1.84.2) 26 6 1 | śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.1.84.2) 27 6 1 | śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.1.84.2) 28 6 1 | pratipannam yajñam iti kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.1.84.2) 29 6 1 | śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.1.108.2) 30 6 1 | yuktam yat tasya punaḥ pravṛttiḥ na bhavati .~(6.1.108.2) 31 6 4 | śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.4.104) P 32 6 4 | yuktam yat tasya eva punaḥ pravṛttiḥ na syāt .~(6.4.104) P III. 33 8 3 | bhoḥśabdaḥ na eṣā bhavataḥ pravṛttiḥ .~(8.3.1.2) P III.424.6 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License