Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kriyah 8
kriyakarakayoh 1
kriyakrtah 3
kriyam 33
kriyamadhyam 1
kriyamadhye 1
kriyamanah 1
Frequency    [«  »]
33 etam
33 itaretarasrayam
33 katam
33 kriyam
33 lupyate
33 madhu
33 masah
Patañjali
Mahabhasya

IntraText - Concordances

kriyam

   Part,  -
1 1 3 | prakṛtyantareṣu manyāmahe dhātuḥ eva kriyām āha iti .~(1.3.1.2) P I. 2 1 3 | pratyayāntareṣu manyāmahe dhātuḥ eva kriyām āha iti .~(1.3.1.2) P I. 3 1 3 | 193 - 196 {5/26} kām punaḥ kriyām bhavān matvā āha astibhavatividyatīnām 4 1 3 | 26} atha na antareṇa kriyām bhūtabhaviṣyadvartamānāḥ 5 1 3 | 6 R II.244 - 245 {5/24} kriyām hi loke karma iti upacaranti .~( 6 1 3 | II.244 - 245 {6/24} kām kriyām kariṣyasi .~(1.3.14.1) P 7 1 4 | 4 R II.401 - 403 {9/25} kriyām hi loke karma iti upacaranti .~( 8 1 4 | II.401 - 403 {10/25} kām kriyām kariṣyasi .~(1.4.32.2). 9 1 4 | 18} preṣite ca kila ayam kriyām ca akriyām ca dṛṣṭvā adhyavasyati 10 1 4 | 457 {5/7} ye samprati kriyām na āhuḥ .~(1.4.83) P I.346. 11 1 4 | 457 {6/7} ke ca samprati kriyām na āhuḥ .~(1.4.83) P I.346. 12 1 4 | 7/7} ye aprayujyamānasya kriyām āhuḥ te karmapravacanīyāḥ .~( 13 1 4 | 464 {19/24} dhātunā uktām kriyām āhatuḥ .~(1.4.93) P I.348. 14 2 1 | tataḥ kim cit ākāṅkṣati kriyām guṇam .~(2.1.51.1). 15 2 2 | 696 {35/62} sādhanam hi kriyām nirvartayati .~(2.2.19). 16 3 1 | śayitum icchati svayam tām kriyām kartum icchati iti na asau 17 3 1 | 70} sādhanaviśiṣṭām asau kriyām preṣyate .~(3.1.26.1) P 18 3 1 | 70} sādhanaviśiṣṭām asau kriyām preṣyate .~(3.1.26.1) P 19 3 1 | tarhi upasargaviśiṣṭām asau kriyām preṣyate .~(3.1.26.1) P 20 3 1 | III.88 - 89 {11/28} imām kriyām akārṣīt .~(3.1.26.3) P II. 21 3 1 | III.88 - 89 {12/28} imām kriyām kariṣyati iti .~(3.1.26. 22 3 1 | III.88 - 89 {18/28} imām kriyām kuru iti .~(3.1.26.3) P 23 3 1 | 101 {56/59} kaṇḍūyati iti kriyām kurvāṇe prayujyate asti 24 3 1 | iha api tarhi yāvantaḥ tām kriyām kurvanti sarve te tasyāḥ 25 5 1 | pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ 26 5 1 | pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ 27 5 1 | 93 {79/100} tena kṛtām kriyām guṇam yaḥ kaḥ cit karoti 28 5 2 | prayujyate sasādhanam tatra kriyām āhuḥ .~(5.2.28) P II.375. 29 5 2 | 174 - 176 {25/32} evam api kriyām eva kurvāṇe syāt .~(5.2. 30 5 3 | IV.217 - 220 {24/47} yat kriyām pṛṣṭaḥ tiṅā ācaṣṭe .~(5. 31 6 1 | 478 {83/90} sādhanam hi kriyām nirvartayati .~(6.1.135. 32 8 1 | 347 {33/39} sādhanam hi kriyām nirvartayati tām upasargaḥ 33 8 3 | 16} upasargaviśiṣṭām asau kriyām preṣyate abhiṣuṇu iti~(8.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License