Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etah 27
etaih 7
etajjñapakat 1
etam 33
etan 7
etani 64
etanmatre 1
Frequency    [«  »]
33 avayavah
33 darsanat
33 dirghat
33 etam
33 itaretarasrayam
33 katam
33 kriyam
Patañjali
Mahabhasya

IntraText - Concordances

etam

   Part,  -
1 1 1 | saḥ yathā eva kṅiti na iti etam pratiṣedham bādhate evam 2 1 1 | maryādābhividhau ca yaḥ etam ātam ṅitam vidyāt vākyasmaraṇayoḥ 3 1 1 | yathā eva bahuvrīhau iti etam pratiṣedham bādhate evam 4 1 1 | bādhate evam dvandve ca iti etam api bādheta .~(1.1.28) P 5 1 1 | vibhāṣā na bahuvrīhau iti etam pratiṣedham bādhiṣyate dvandve 6 1 1 | bādhiṣyate dvandve ca iti etam pratiṣedham na bādhiṣyate .~( 7 1 1 | 332 - 333 {6/12} ye api hi etām sañjñām na ārabhante te 8 1 1 | bhūyiṣṭham anyaiḥ api śabdaiḥ etam artham sampratyāyayati bahulam 9 1 1 | antyasya sthāne bhavati iti yat etam ṅitam karoti .~(1.1.53) 10 1 2 | śabdāḥ abhiniveśante iti etam dṛṣṭāntam āsthāya sarūpāṇām 11 1 2 | śabdāḥ abhiniviśante iti etam dṛṣṭāntam āsthāya virūpāṇām 12 2 1 | vayam etābhyām padābhyām etam artham ucyamānam paśyāmaḥ .~( 13 2 1 | vayam etābhyām śabdābhyām etam artham ucyamānam paśyāmaḥ .~( 14 2 3 | 29} na cānyā utpadyamānā etam abhisambandham utsahante 15 6 1 | vipratiṣedham antareṇa api ca etām paribhāṣām siddham .~(6. 16 6 1 | eva anudāttau suppitau iti etam svaram bādhate evam nitsvaram 17 6 1 | pratiṣedham antareṇa ca etām paribhāṣām siddham .~(6. 18 6 3 | dhātuprātipadikayoḥ iti etam bādhate evam svamoḥ napuṃsakāt 19 6 3 | evam svamoḥ napuṃsakāt iti etam ami lukam bādheta .~(6.3. 20 6 3 | dhātuprātipadikayoḥ iti etam bādhate .~(6.3.68.2) P III. 21 6 3 | 20} svamoḥ napuṃsakāt iti etam na bādhiṣyate .~(6.3.68. 22 6 4 | bādhate eva naḥ taddhite iti etam api bādheta .~(6.4.163) 23 6 4 | bādhate eva naḥ taddhite iti etam api bādheta iti .~(6.4.163) 24 6 4 | 55/61} naḥ taddhite iti etam na bādhiṣyate .~(6.4.163) 25 7 1 | saḥ yathā eva kṅiti ca iti etam pratiṣedham bādhate evam 26 7 2 | bādhate evam śryukaḥ kiti iti etam api bādheta .~(7.2.44) P 27 8 1 | gatyupasargasañjñe bhavataḥ iti bhavati etam saṅghātam prati kriyāyogaḥ .~( 28 8 3 | iti ca pūrvatrāsiddham iti etām upamṛdya asiddham bahiraṅgam 29 8 3 | bahiraṅgam antaraṅge iti etām upamṛdya purvatrāsiddham 30 8 3 | gatyupasargasañjñe bhavataḥ na ca etam sakāram prati kriyāyogaḥ .~( 31 8 3 | bādhate evam sicaḥ yaṅi iti etam api bādhate .~(8.3.112) 32 8 3 | bādhiṣyate sicaḥ yaṅi iti etam na bādhiṣyate .~(8.3.112) 33 8 4 | gatyupasargasañjñe bhavataḥ na ca etam āniśabdam prati kriyāyogaḥ .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License