Part, -
1 1 P15 | 14.22 R I.47 -53 {68/80} vikārāḥ śuddhāḥ paṭhyante .~(P 15)
2 1 P15 | 47 -53 {80/80} āgamāḥ ca vikārāḥ ca pratyayāḥ saha dhātubhiḥ
3 1 SS5 | 11 R I.101 - 106 {79/101} vikāraḥ ādeśaḥ .~(;SS 5.4) P I.30.
4 1 1 | āntarikṣyaḥ sūkṣmāḥ āpaḥ tāsām vikāraḥ dhūmaḥ saḥ ākāśadeśe nivāte
5 1 1 | 373 {25/25} tathā jyotiṣaḥ vikāraḥ arciḥ ākāśadeśe nivāte suprajvalitaḥ
6 1 1 | avāk avarohati jyotiṣaḥ vikāraḥ jyotiḥ eva gacchati āntaryataḥ .~(
7 2 2 | asya keśacūḍaḥ suvarṇasya vikāraḥ alaṅkāraḥ asya suvarṇālaṅkāraḥ .~(
8 4 1 | iha ca prasajyeta vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~(4.
9 4 1 | prasajyeta vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~(4.1.1.1) P II.189.
10 4 1 | iha ca na syāt sarveṣām vikāraḥ iti .~(4.1.1.1) P II.189.
11 4 1 | tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ tasya nivāsaḥ iti .~(4.1.
12 4 2 | apatyam samūhaḥ nivāsaḥ vikāraḥ iti .~(4.2.92) P II.290.
13 4 3 | 704 - 705 {3/15} kośasya vikāraḥ kauśeyam .~(4.3.42) P II.
14 4 3 | 705 {8/15} kośasya adaḥ vikāraḥ .~(4.3.42) P II.309.2 -
15 4 3 | III.704 - 705 {9/15} yadi vikāraḥ iti ucyate bhasmani api
16 4 3 | 10/15} bhasma api kośasya vikāraḥ .~(4.3.42) P II.309.2 -
17 4 3 | tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ nivāsaḥ iti .~(4.3.134)
18 4 3 | 731 - 733 {19/35} vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~(4.
19 4 3 | 35} vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~(4.3.140) P II.323.
20 4 3 | iha ca na syāt sarveṣām vikāraḥ iti .~(4.3.140) P II.323.
21 4 3 | 18 R III.733 - 736 {3/52} vikāraḥ vikāreṇa yujyate avayavena
22 4 3 | mayaṭ prasajyeta : bailvasya vikāraḥ iti .~(4.3.155) P II.324.
23 4 3 | matam etat prakṛtyanvayāḥ vikārāḥ bhavanti iti iha api na
24 4 3 | 740 {57/57} śvāvidhaḥ vikāraḥ śauvāvidham .~(4.3.163)
25 5 1 | pauruṣeyaḥ vadhaḥ , pauruṣeyaḥ vikāraḥ , pauruṣeyaḥ samūhaḥ , tena
26 5 1 | prakṛtyupamardena bhavati saḥ vikāraḥ vaibhītakaḥ yūpaḥ khādiram
27 5 1 | etat eva guṇāntarayuktam vikāraḥ iti balyṛṣabhayoḥ api siddham
28 5 1 | IV.22 - 25 {7/31} śatasya vikāraḥ śatyaḥ śatikaḥ .~(5.1.19.
29 5 2 | IV.110 {4/7} hyogodohasya vikāraḥ haiyaṅgavīnam ghṛtam .~(
30 5 2 | IV.110 {6/7} hyogodohasya vikāraḥ udaśvit .~(5.2.23) P II.
31 6 4 | 783 - 785 {41/53} aśmanaḥ vikāraḥ āśmaḥ .~(6.4.144) P III.
32 6 4 | 13} evam api bilvakasya vikāraḥ avayavaḥ vā bailvakaḥ ,
|