Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vikaragamayuktam 1
vikaragamayuktatvat 1
vikaragamesu 3
vikarah 32
vikaraih 1
vikaram 2
vikaranabhavah 2
Frequency    [«  »]
32 satrsanacau
32 uttarapade
32 uttaratra
32 vikarah
31 anudattam
31 anyasmin
31 asi
Patañjali
Mahabhasya

IntraText - Concordances

vikarah

   Part,  -
1 1 P15 | 14.22 R I.47 -53 {68/80} vikārāḥ śuddhāḥ paṭhyante .~(P 15) 2 1 P15 | 47 -53 {80/80} āgamāḥ ca vikārāḥ ca pratyayāḥ saha dhātubhiḥ 3 1 SS5 | 11 R I.101 - 106 {79/101} vikāraḥ ādeśaḥ .~(;SS 5.4) P I.30. 4 1 1 | āntarikṣyaḥ sūkṣmāḥ āpaḥ tāsām vikāraḥ dhūmaḥ saḥ ākāśadeśe nivāte 5 1 1 | 373 {25/25} tathā jyotiṣaḥ vikāraḥ arciḥ ākāśadeśe nivāte suprajvalitaḥ 6 1 1 | avāk avarohati jyotiṣaḥ vikāraḥ jyotiḥ eva gacchati āntaryataḥ .~( 7 2 2 | asya keśacūḍaḥ suvarṇasya vikāraḥ alaṅkāraḥ asya suvarṇālaṅkāraḥ .~( 8 4 1 | iha ca prasajyeta vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~(4. 9 4 1 | prasajyeta vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~(4.1.1.1) P II.189. 10 4 1 | iha ca na syāt sarveṣām vikāraḥ iti .~(4.1.1.1) P II.189. 11 4 1 | tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ tasya nivāsaḥ iti .~(4.1. 12 4 2 | apatyam samūhaḥ nivāsaḥ vikāraḥ iti .~(4.2.92) P II.290. 13 4 3 | 704 - 705 {3/15} kośasya vikāraḥ kauśeyam .~(4.3.42) P II. 14 4 3 | 705 {8/15} kośasya adaḥ vikāraḥ .~(4.3.42) P II.309.2 - 15 4 3 | III.704 - 705 {9/15} yadi vikāraḥ iti ucyate bhasmani api 16 4 3 | 10/15} bhasma api kośasya vikāraḥ .~(4.3.42) P II.309.2 - 17 4 3 | tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ nivāsaḥ iti .~(4.3.134) 18 4 3 | 731 - 733 {19/35} vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~(4. 19 4 3 | 35} vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~(4.3.140) P II.323. 20 4 3 | iha ca na syāt sarveṣām vikāraḥ iti .~(4.3.140) P II.323. 21 4 3 | 18 R III.733 - 736 {3/52} vikāraḥ vikāreṇa yujyate avayavena 22 4 3 | mayaṭ prasajyeta : bailvasya vikāraḥ iti .~(4.3.155) P II.324. 23 4 3 | matam etat prakṛtyanvayāḥ vikārāḥ bhavanti iti iha api na 24 4 3 | 740 {57/57} śvāvidhaḥ vikāraḥ śauvāvidham .~(4.3.163) 25 5 1 | pauruṣeyaḥ vadhaḥ , pauruṣeyaḥ vikāraḥ , pauruṣeyaḥ samūhaḥ , tena 26 5 1 | prakṛtyupamardena bhavati saḥ vikāraḥ vaibhītakaḥ yūpaḥ khādiram 27 5 1 | etat eva guṇāntarayuktam vikāraḥ iti balyṛṣabhayoḥ api siddham 28 5 1 | IV.22 - 25 {7/31} śatasya vikāraḥ śatyaḥ śatikaḥ .~(5.1.19. 29 5 2 | IV.110 {4/7} hyogodohasya vikāraḥ haiyaṅgavīnam ghṛtam .~( 30 5 2 | IV.110 {6/7} hyogodohasya vikāraḥ udaśvit .~(5.2.23) P II. 31 6 4 | 783 - 785 {41/53} aśmanaḥ vikāraḥ āśmaḥ .~(6.4.144) P III. 32 6 4 | 13} evam api bilvakasya vikāraḥ avayavaḥ bailvakaḥ ,


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License