Part, -
1 1 SS2 | 79 {107/115} tat prakṛtam uttaratra anuvartiṣyate .~(;SS 2)
2 1 1 | 91} idam vai sañjñārtham uttaratra ca sañjñiviśeṣaṇārthaḥ .~(
3 1 1 | paṭhati : jaśbhāvāt iti cet uttaratra abhāvāt apavādaprasaṅgaḥ
4 1 1 | avayavaṣaṣṭhyartham prakṛtam etat uttaratra anuvṛttam sat sthāneyogārtham
5 1 1 | avayavaṣaṣṭhyartham prakaṛtam etat uttaratra anuvṛttam sat sthāneyogārtham
6 1 3 | 244 {122/128} tat prakṛtam uttaratra anuvartiṣyate .~(1.3.12.
7 1 3 | 269 {8/22} atha yogāpekṣam uttaratra vidhiḥ na prakalpate .~(
8 1 3 | 269 {19/22} nanu ca uktam uttaratra vidhiḥ na prakalpate .~(
9 1 3 | 15 R II.268 - 269 {22/22} uttaratra api pūrvavat sanaḥ iti eva
10 1 4 | R II.340 - 344 {14/104} uttaratra ca viśeṣaṇam na prakalpeta
11 1 4 | 72/104} yat api ucyate uttaratra viśeṣeṇam na prakalpeta
12 1 4 | dravyapṛthaktvadarśanam anumānam uttaratra anekaśeṣabhāvasya</V> .~(
13 1 4 | dravyapṛthaktvadarśanam anumānam uttaratra anekaśeṣabhāvasya iti .~(
14 2 1 | 634 {1/14} atha kimartham uttaratra evamādi anukramaṇam kriyate
15 2 1 | akṛtsnam bahulavacanam iti uttaratra anukramaṇam kriyate .~(2.
16 2 3 | 838 {13/15} yadi evam uttaratra cātuḥśabdyam prāpnoti .~(
17 2 4 | 70} pūrvatra nityārtham uttaratra vyabhicārārtham vibhāṣā
18 3 3 | kiṃvṛttasya anadhikārāt uttaratra akiṃvṛttagrahaṇānarthakyam</
19 3 3 | kiṃvṛttasya anadhikārāt uttaratra akiṃvṛttagrahaṇam anarthakam .~(
20 6 1 | yoge dīrghagrahaṇam tat uttaratra nivṛttam .~(6.1.102.1) P
21 7 3 | 223.6 - 224.1 {4/15} <V>uttaratra śidgrahaṇābhāvāya</V> .~(
22 8 1 | pūrvam prati vidyamānavattvāt uttaratra ānantaryāprasiddhiḥ .~(8.
23 8 1 | pūrvam prati vidyamānavattvāt uttaratra ānantaryasya aprasiddhiḥ
24 8 2 | yoge yat dhātugrahaṇam tat uttaratra nivṛttam .~(8.2.78.1) P
25 8 2 | 416 {7/22} iṣyante eva uttaratra padakāryāṇi tāni na sidhyanti .~(
26 8 3 | 434 {12/21} tat prakṛtam uttaratra anuvartiṣyate .~(8.3.5 -
27 8 3 | 22} <V>jaśbhāvāt iti cet uttaratra ḍhasya abhāvāt apavādaprasaṅgaḥ .</
28 8 3 | V> jaśbhāvāt iti cet uttaratra ḍhakārasya abhāvāt asiddhatvāt
29 8 3 | visarjanīyagrahaṇam etat uttaratra anuvartiṣyate tasmin ca
30 8 3 | visarjanīyagrahaṇam etat uttaratra anuvṛttam sat anyat sampadyate
31 8 3 | yoge yat aṅgagrahaṇam tat uttaratra nivṛttam .~(8.3.79) P III.
32 8 3 | iṇgrahaṇam pratyayaviśeṣaṇam uttaratra dhakāraviśeṣaṇam~(8.3.82)
|