Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttaratah 1
uttaratham 2
uttarato 1
uttaratra 32
uttaratranukramanasamarthyam 1
uttarau 1
uttaravrddhyartam 1
Frequency    [«  »]
32 sarvaprasangah
32 satrsanacau
32 uttarapade
32 uttaratra
32 vikarah
31 anudattam
31 anyasmin
Patañjali
Mahabhasya

IntraText - Concordances

uttaratra

   Part,  -
1 1 SS2 | 79 {107/115} tat prakṛtam uttaratra anuvartiṣyate .~(;SS 2) 2 1 1 | 91} idam vai sañjñārtham uttaratra ca sañjñiviśeṣaṇārthaḥ .~( 3 1 1 | paṭhati : jaśbhāvāt iti cet uttaratra abhāvāt apavādaprasaṅgaḥ 4 1 1 | avayavaṣaṣṭhyartham prakṛtam etat uttaratra anuvṛttam sat sthāneyogārtham 5 1 1 | avayavaṣaṣṭhyartham prakaṛtam etat uttaratra anuvṛttam sat sthāneyogārtham 6 1 3 | 244 {122/128} tat prakṛtam uttaratra anuvartiṣyate .~(1.3.12. 7 1 3 | 269 {8/22} atha yogāpekṣam uttaratra vidhiḥ na prakalpate .~( 8 1 3 | 269 {19/22} nanu ca uktam uttaratra vidhiḥ na prakalpate .~( 9 1 3 | 15 R II.268 - 269 {22/22} uttaratra api pūrvavat sanaḥ iti eva 10 1 4 | R II.340 - 344 {14/104} uttaratra ca viśeṣaṇam na prakalpeta 11 1 4 | 72/104} yat api ucyate uttaratra viśeṣeṇam na prakalpeta 12 1 4 | dravyapṛthaktvadarśanam anumānam uttaratra anekaśeṣabhāvasya</V> .~( 13 1 4 | dravyapṛthaktvadarśanam anumānam uttaratra anekaśeṣabhāvasya iti .~( 14 2 1 | 634 {1/14} atha kimartham uttaratra evamādi anukramaṇam kriyate 15 2 1 | akṛtsnam bahulavacanam iti uttaratra anukramaṇam kriyate .~(2. 16 2 3 | 838 {13/15} yadi evam uttaratra cātuḥśabdyam prāpnoti .~( 17 2 4 | 70} pūrvatra nityārtham uttaratra vyabhicārārtham vibhāṣā 18 3 3 | kiṃvṛttasya anadhikārāt uttaratra akiṃvṛttagrahaṇānarthakyam</ 19 3 3 | kiṃvṛttasya anadhikārāt uttaratra akiṃvṛttagrahaṇam anarthakam .~( 20 6 1 | yoge dīrghagrahaṇam tat uttaratra nivṛttam .~(6.1.102.1) P 21 7 3 | 223.6 - 224.1 {4/15} <V>uttaratra śidgrahaṇābhāvāya</V> .~( 22 8 1 | pūrvam prati vidyamānavattvāt uttaratra ānantaryāprasiddhiḥ .~(8. 23 8 1 | pūrvam prati vidyamānavattvāt uttaratra ānantaryasya aprasiddhiḥ 24 8 2 | yoge yat dhātugrahaṇam tat uttaratra nivṛttam .~(8.2.78.1) P 25 8 2 | 416 {7/22} iṣyante eva uttaratra padakāryāṇi tāni na sidhyanti .~( 26 8 3 | 434 {12/21} tat prakṛtam uttaratra anuvartiṣyate .~(8.3.5 - 27 8 3 | 22} <V>jaśbhāvāt iti cet uttaratra ḍhasya abhāvāt apavādaprasaṅgaḥ .</ 28 8 3 | V> jaśbhāvāt iti cet uttaratra ḍhakārasya abhāvāt asiddhatvāt 29 8 3 | visarjanīyagrahaṇam etat uttaratra anuvartiṣyate tasmin ca 30 8 3 | visarjanīyagrahaṇam etat uttaratra anuvṛttam sat anyat sampadyate 31 8 3 | yoge yat aṅgagrahaṇam tat uttaratra nivṛttam .~(8.3.79) P III. 32 8 3 | iṇgrahaṇam pratyayaviśeṣaṇam uttaratra dhakāraviśeṣaṇam~(8.3.82)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License