Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttarapadavrddhih 10
uttarapadavrddhyartham 3
uttarapadayoh 1
uttarapade 32
uttarapadena 4
uttarapascardhah 1
uttarapascat 1
Frequency    [«  »]
32 sap
32 sarvaprasangah
32 satrsanacau
32 uttarapade
32 uttaratra
32 vikarah
31 anudattam
Patañjali
Mahabhasya

IntraText - Concordances

uttarapade

   Part,  -
1 1 1 | prakṛtya vṛddhiḥ tadvati uttarapade iti evam etat vijñāyate .~( 2 2 1 | V>dvandvatatpuruṣayoḥ uttarapade nityasamāsavacanam</V> .~( 3 2 1 | 71} dvandvatatpuruṣayoḥ uttarapade nityasamāsaḥ vaktavyaḥ .~( 4 2 1 | R II.612 - 616 {64/71} uttarapade prasiddhe uttarapade iti 5 2 1 | 71} uttarapade prasiddhe uttarapade iti dviguḥ bhaviṣyati .~( 6 2 2 | samāsaḥ bhavati iti yat ayam uttarapade dvigum śāsti .~(2.2.24.1). 7 3 2 | paraśabdasya akṣaśabde uttarapade parobhāvaḥ vaktavyaḥ .~( 8 3 2 | 127.24 R III.292 {36/80} uttarapade prasiddhe uttarapade iti 9 3 2 | 80} uttarapade prasiddhe uttarapade iti śatṛśānacau bhaviṣyataḥ .~( 10 5 1 | grāmaṇibhogīnaḥ senānibhogīnaḥ iti uttarapade iti hrasvatvam na prāpnoti .~( 11 6 1 | uttarapadam bhavati sati ca uttarapade pūrvapadam iti .~(6.1.13. 12 6 1 | 36} na ca atra putrapatī uttarapade .~(6.1.13.1) P III.20.2 - 13 6 1 | vyañjanāntāt ca iti yat ayam na uttarapade anudāttādau iti uktvā apṛthivīrudralkpūṣamanthiṣu 14 6 2 | kimartham mahataḥ pravṛddhaśabde uttarapade pūrvapadaprakṛtisvaratvam 15 6 2 | 556 {12/21} takārādau uttarapade niti kṛti iti .~(6.2.50) 16 6 2 | nit yaḥ takārādiḥ tadante uttarapade iti .~(6.2.50) P III.128. 17 6 2 | 564 {4/10} vṛddhimati uttarapade iti .~(6.2.105) P III.133. 18 6 3 | 18 R IV.596 - 597 {32/42} uttarapade iti vartate .~(6.3.25.2) 19 6 3 | strīpratyayagrahaṇam cet tatra puṃvat iti uttarapade tatpratiṣedhavijñānam</V> .~( 20 6 3 | strīpratyayagrahaṇam cet tatra puṃvat iti uttarapade tatpratiṣedhaḥ ayam vijñāyeta .~( 21 6 3 | ucyate yat samānādhikaraṇe uttarapade bhāṣitapuṃskasya atidiśyeta .~( 22 6 3 | ucyate yat samānādhikaraṇe uttarapade bhāṣitapuṃskasya atidiśyeta .~( 23 6 3 | bhavati evam samānādhikaraṇe uttarapade bhāṣitapuṃskasya na bhavati 24 6 3 | bhāṣitapuṃskāt anūṅaḥ samānādhikaraṇe uttarapade puṃvadbhāvaḥ bhavati iti 25 6 3 | bhāṣitapuṃskāt anūṅ na asau uttarapade yaḥ ca uttarapade na asau 26 6 3 | na asau uttarapade yaḥ ca uttarapade na asau bhāṣitapuṃskāt anūṅ 27 6 3 | bhāṣitapuṃskāt anūṅ samānādhikaraṇe uttarapade kṛtaḥ tasya puṃvadbhāvaḥ 28 6 3 | bhāṣitapuṃskāt anūṅ samānādhikaraṇe uttarapade .~(6.3.34.4) P III.154.1 - 29 6 3 | IV.635 - 636 {14/28} atha uttarapade kim udāharaṇam .~(6.3.62) 30 6 3 | 11 R IV.649 - 650 {5/15} uttarapade iti vartate na ca antareṇa 31 6 3 | 9 - 14 R IV. 656 {11/14} uttarapade iti vartate .~(6.3.111) 32 8 4 | uttarapadam bhavati sati ca uttarapade pūrvapadam bhavati .~(8.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License