Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samasu 1
samasya 2
samasyante 9
samasyate 32
samasyatesupa 1
samasyeta 4
samasyete 1
Frequency    [«  »]
32 pratipadikasañjña
32 puman
32 raja
32 samasyate
32 sambhave
32 sap
32 sarvaprasangah
Patañjali
Mahabhasya

IntraText - Concordances

samasyate

   Part,  -
1 1 1 | tāvat : dvitīyā śritādibhiḥ samasyate : kaṣṭaśritaḥ , narakaśritaḥ .~( 2 2 1 | vakṣyati dvitīyā śritādibhiḥ samasyate .~(2.1.1.2) P I.359.21 - 3 2 1 | 22/96} ṣaṣṭhī subantena samasyate : rājapuruṣaḥ , brāhmaṇakambalaḥ .~( 4 2 1 | 565 - 569 {17/27} saha sup samasyate .~(2.1.4) P I.377.23 - 378. 5 2 1 | 21/27} supā ca saha sup samasyate .~(2.1.4) P I.377.23 - 378. 6 2 1 | avyayam vartate tat subantena samasyate iti .~(2.1.7) P I.379.7 - 7 2 1 | tṛtīyā tatkṛtena guṇavacanena samasyate .~(2.1.30) P I.384.22 - 8 2 1 | arthaśabdena ca tṛtīyā samasyate .~(2.1.30) P I.384.22 - 9 2 1 | atha sādhanam kṛtā saha samasyate iti vaktavyam .~(2.1.33) 10 2 1 | ṣaṣṭhīsamāsaḥ ca yuktapūrṇāntaḥ samasyate uttarapadasya ca lopaḥ vaktavyaḥ .~( 11 2 1 | caturthyantā prakṛtyā saha samasyate iti etat lakṣaṇam kriyeta .~( 12 2 1 | caturthyantā prakṛtyā saha samasyate iti ataḥ arthena nityasamāsaḥ 13 2 1 | caturthyantā prakṛtyā saha samasyate iti yat ayam balirakiṣitagrahaṇam 14 2 1 | caturthyantā prakṛtyā saha samasyate na tadarthamātreṇa tataḥ 15 2 1 | caturthī subantena saha samasyate .~(2.1.36) P I.388.6 - 390. 16 2 1 | tādarthye ya caturthī samasyate na caturthīmātram iti yat 17 2 1 | tādarthye caturthī samasyate na caturthīmātram tataḥ 18 2 1 | saptamyantam ktāntena saha samasyate iti ucyate .~(2.1.47) P 19 2 1 | kriyāvisamāptau anañ ktāntam samasyate iti vaktavyam .~(2.1.60) 20 2 1 | tathājātīyakena pūrvapadena samasyate iti .~(2.1.67) P I.402.2 - 21 2 2 | kālaparimāṇam yasya sa kālaḥ tena samasyate iti vaktavyam .~(2.2.5.2). 22 2 2 | 2/31} kṛdyogā ca ṣaṣṭhī samasyate iti vaktavyam .~(2.2.8) 23 2 2 | pratipadavidhānā ca ṣaṣṭhī na samasyate iti vakṣyati .~(2.2.8) P 24 2 2 | guṇaiḥ ṣaṣthīguṇaiḥ ṣaṣṭhī samasyate iti vaktavyam .~(2.2.8) 25 2 2 | pratipadavidhānā ca ṣaṣṭhī na samasyate iti vaktavyam .~(2.2.10) 26 2 2 | karmaṇi ṣaṣṭhī na samasyate iti āhosvit karmaṇi yaḥ 27 2 2 | avyayam pravṛddhādibhiḥ samasyate iti vaktavyam .~(2.2.18) 28 2 2 | tiṅā gatimatā ca avyayam samasyate iti vaktavyam .~(2.2.18) 29 2 2 | adhikāntā saṅkhya saṅkhyayā saha samasyate adhikaśabdasya ca lopaḥ 30 2 4 | 31/39} nañ subantena saha samasyate iti samāsaḥ prāpnoti .~( 31 4 1 | dvitīyā śritādibhiḥ saha samasyate iha eva syāt kaṣṭam śritaḥ 32 6 2 | 10/14} ṣaṣṭhīsubantena samasyate iti .~(6.2.92 - 93) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License