Part, -
1 1 SS5 | arthavat prātipadikam iti prātipadikasañjñā prātipadikāt iti svādyutpattiḥ
2 1 2 | ācāryapravṛttiḥ jñāpayati na dhātoḥ prātipadikasañjñā bhavati iti yat ayam supaḥ
3 1 2 | kṛttaddhitāntasya eva pratyayāntasya prātipadikasañjñā bhavati na anyasya iti .~(
4 1 2 | prātipadikasañjñāyām anekasya api padasya prātipadikasañjñā prāpnoti : daśa dāḍimāni
5 1 2 | prakṛtipratyayasamudāyasya prātipadikasañjñā na prāpnoti : bahupaṭavaḥ ,
6 1 2 | prakṛtipratyayasamudāyasya prātipadikasañjñā iti yat ayam aprayayaḥ iti
7 1 2 | kṛttaddhitāntasya eva pratyayāntasya prātipadikasañjñā bhaviṣyati na anyasya pratyayāntasya
8 1 2 | prakṛtipratyayasamudāyasya vā prātipadikasañjñā vaktavyā .~(1.2.45.2) P
9 1 2 | suptiṅsamudāyasya tarhi prātipadikasañjñā prāpnoti .~(1.2.45.2) P
10 1 2 | 62/66} suptiṅsamudāyasya prātipadikasañjñā ārabhyate : jahi karmaṇā
11 1 2 | etasya eva suptiṅsamudāyasya prātipadikasañjñā bhavati na anyasya iti .~(
12 1 2 | 66} tiṅsamudāyasya tarhi prātipadikasañjñā prāpnoti .~(1.2.45.2) P
13 1 2 | 65/66} tiṅsamudāyasya api prātipadikasañjñā ārabhyate : ākhyātam ākhyātena
14 1 2 | etasya eva tiṅsamudāyasya prātipadikasañjñā bhavati na anyasya iti .~(
15 1 2 | nipātasya anarthakasya prātipadikasañjñā vaktavyā .~(1.2.45.5). P
16 1 2 | asti anyat tipaḥ iti kṛtvā prātipadikasañjñā prāpnoti .~(1.2.45.6) P
17 1 2 | 34} tatra avayavasya yā prātipadikasañjñā tayā antavadbhāvāt svādyutpattiḥ
18 1 2 | arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati .~(1.2.64.3).
19 1 2 | arthavat prātipadikam iti prātipadikasañjñā bhaviṣyati iti .~(1.2.64.
20 1 4 | 359 {27/45} saṅghātasya prātipadikasañjñā prāpnoti .~(1.4.13.2) P
21 2 4 | 39} kṛt prātipadikam iti prātipadikasañjñā .~(2.4.81.2) P I.496.24 -
22 3 1 | 33} kṛtprātipadikam iti prātipadikasañjñā syāt .~(3.1.93) P II.77.
23 3 2 | kṛt kṛt prātipadikam iti prātipadikasañjñā .~(3.2.124.2) P II.125.21 -
24 3 4 | kṛttvāt kṛt prātipadikam iti prātipadikasañjñā .~(3.4.2) P II.168.18 -
25 4 1 | taddhitaḥ prātipadikam iti prātipadikasañjñā bhaviṣyati .~(4.1.1.2) P
26 4 1 | ekādeśe kṛte antādivadbhāvāt prātipadikasañjñā bhaviṣyati .~(4.1.1.2) P
27 4 1 | ekādeśe kṛte antādivadbhāvāt prātipadikasañjñā bhaviṣyati .~(4.1.1.2) P
28 4 1 | 509 {104/132} kṛttvāt prātipadikasañjñā bhaviṣyati .~(4.1.48) P
29 4 1 | 132} tatra avayavasya yā prātipadikasañjñā tadāśrayaḥ svaraḥ bhaviṣyati .~(
30 4 1 | 132} tatra avayavasya yā prātipadikasañjñā tadāśrayāvayavāt utpattiḥ
31 5 3 | 17/28} na akṛte sarvādeśe prātipadikasañjñā prāpnoti na ca akṛtāyām
32 8 2 | 398 - 399 {11/24} katham prātipadikasañjñā .~(8.2.46) P III.407.19 -
|