Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
drstatvat 2
drstaviprayogatvat 3
drste 3
drstva 32
drsyamanah 2
drsyante 32
drsyarthanam 3
Frequency    [«  »]
32 ardhadhatuke
32 attve
32 bhuvan
32 drstva
32 drsyante
32 inah
32 krsnah
Patañjali
Mahabhasya

IntraText - Concordances

drstva

   Part,  -
1 1 2 | II.53 - 54 {22/30} uccaiḥ dṛṣṭvā uccaistarām iti etat bhavati .~( 2 1 2 | II.53 - 54 {29/30} sannam dṛṣṭvā sannataraḥ iti etat bhavati .~( 3 1 2 | anyasyām ca vayovasthāyām dṛṣṭvā jānāti ayam gauḥ iti .~( 4 1 2 | tathā vidūre avyaktam ārūpam dṛṣṭvā vaktāraḥ bhavanti mahiṣīrūpam 5 1 3 | vṛddhimantam ādyudāttam dṛṣṭvā ñit iti vyavaseyam .~(1. 6 1 3 | 217 {46/63} antodāttam dṛṣṭvā kit iti .~(1.3.9.3) P I. 7 1 3 | 136/139} evam api svaritam dṛṣṭvā sandehaḥ syāt .~(1.3.10. 8 1 3 | 229 - 230 {9/36} svaritam dṛṣṭvā adhikāraḥ na bhavati iti .~( 9 1 4 | ayam kriyām ca akriyām ca dṛṣṭvā adhyavasyati kurvan svatantraḥ 10 1 4 | tatvannītiḥ śabdena arthān vācyān dṛṣṭvā buddhau kuryāt paurvāparyam </ 11 2 1 | 525 - 531 {10/91} dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam 12 2 1 | gamyate triviṣṭabdhakam ca dṛṣṭvā parivrājakaḥ iti .~(2.1. 13 2 2 | śucyācāraṃ piṅgalam kapilakeśam dṛṣṭvā adhyavasyati brāhmaṇaḥ ayam 14 2 2 | māṣarāśivarṇam āpaṇe āsīnam dṛṣṭvā adhyavasyati brāhmaṇaḥ ayam 15 3 1 | sannaddham rajjukīlakpūlapāṇim dṛṣṭvā tataḥ icchā gamyate .~(3. 16 3 2 | ādeśe sāmānādhikaraṇyam dṛṣṭvā anumānāt gantavyam prakṛteḥ 17 3 2 | 19/27} tat yathā dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam 18 3 2 | gamyate triviṣṭabdhakam dṛṣṭvā parivrājakaḥ iti .~(3.2. 19 3 2 | saḥ tadvideśastham api dṛṣṭvā jānāti agniḥ atra parivrājakaḥ 20 3 2 | saḥ tadvideśastham api dṛṣṭvā jānāti vṛkṣasya idam parṇam 21 4 1 | 439 - 452 {4/95} yat loke dṛṣṭvā etat avasīyate iyam strī 22 4 1 | 452 {5/95} kim punaḥ loke dṛṣṭvā etat avasīyate iyam strī 23 4 1 | 452 {12/95} yat hi loke dṛṣṭvā etat avasīyate iyam strī 24 4 1 | 439 - 452 {14/95} yat hi dṛṣṭvā etat avasīyate ayam pumān 25 4 1 | 452 {17/95} yat hi loke dṛṣṭvā etat avasīyate iyam strī 26 4 1 | 95} <V>tayoḥ tu tatkṛtam dṛṣṭvā</V> .~(4.1.3.1) P II.195. 27 4 1 | 45/95} strīkṛtam śabdam dṛṣṭvā strī iti avasīyate puṃskṛtam 28 4 1 | iti avasīyate puṃskṛtam dṛṣṭvā pumān iti .~(4.1.3.1) P 29 4 1 | 47/95} tat yathā ākāśam dṛṣṭva jyotiḥ atra iti gamyate .~( 30 4 1 | V>taṭe ca sarvaliṅgāni dṛṣṭvā kaḥ adhyavasāyati</V> .~( 31 4 1 | khalu api sarvāṇi liṅgāni dṛṣṭvā taṭaḥ taṭaī taṭam iti kaḥ 32 5 3 | 67/74} lokataḥ vyavahāram dṛṣṭvā guṇasya nirjñānam .~(5.3.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License