Part, -
1 1 2 | II.53 - 54 {22/30} uccaiḥ dṛṣṭvā uccaistarām iti etat bhavati .~(
2 1 2 | II.53 - 54 {29/30} sannam dṛṣṭvā sannataraḥ iti etat bhavati .~(
3 1 2 | anyasyām ca vayovasthāyām dṛṣṭvā jānāti ayam gauḥ iti .~(
4 1 2 | tathā vidūre avyaktam ārūpam dṛṣṭvā vaktāraḥ bhavanti mahiṣīrūpam
5 1 3 | vṛddhimantam ādyudāttam dṛṣṭvā ñit iti vyavaseyam .~(1.
6 1 3 | 217 {46/63} antodāttam dṛṣṭvā kit iti .~(1.3.9.3) P I.
7 1 3 | 136/139} evam api svaritam dṛṣṭvā sandehaḥ syāt .~(1.3.10.
8 1 3 | 229 - 230 {9/36} svaritam dṛṣṭvā adhikāraḥ na bhavati iti .~(
9 1 4 | ayam kriyām ca akriyām ca dṛṣṭvā adhyavasyati kurvan svatantraḥ
10 1 4 | tatvannītiḥ śabdena arthān vācyān dṛṣṭvā buddhau kuryāt paurvāparyam </
11 2 1 | 525 - 531 {10/91} dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam
12 2 1 | gamyate triviṣṭabdhakam ca dṛṣṭvā parivrājakaḥ iti .~(2.1.
13 2 2 | śucyācāraṃ piṅgalam kapilakeśam dṛṣṭvā adhyavasyati brāhmaṇaḥ ayam
14 2 2 | māṣarāśivarṇam āpaṇe āsīnam dṛṣṭvā adhyavasyati brāhmaṇaḥ ayam
15 3 1 | sannaddham rajjukīlakpūlapāṇim dṛṣṭvā tataḥ icchā gamyate .~(3.
16 3 2 | ādeśe sāmānādhikaraṇyam dṛṣṭvā anumānāt gantavyam prakṛteḥ
17 3 2 | 19/27} tat yathā dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam
18 3 2 | gamyate triviṣṭabdhakam dṛṣṭvā parivrājakaḥ iti .~(3.2.
19 3 2 | saḥ tadvideśastham api dṛṣṭvā jānāti agniḥ atra parivrājakaḥ
20 3 2 | saḥ tadvideśastham api dṛṣṭvā jānāti vṛkṣasya idam parṇam
21 4 1 | 439 - 452 {4/95} yat loke dṛṣṭvā etat avasīyate iyam strī
22 4 1 | 452 {5/95} kim punaḥ loke dṛṣṭvā etat avasīyate iyam strī
23 4 1 | 452 {12/95} yat hi loke dṛṣṭvā etat avasīyate iyam strī
24 4 1 | 439 - 452 {14/95} yat hi dṛṣṭvā etat avasīyate ayam pumān
25 4 1 | 452 {17/95} yat hi loke dṛṣṭvā etat avasīyate iyam strī
26 4 1 | 95} <V>tayoḥ tu tatkṛtam dṛṣṭvā</V> .~(4.1.3.1) P II.195.
27 4 1 | 45/95} strīkṛtam śabdam dṛṣṭvā strī iti avasīyate puṃskṛtam
28 4 1 | iti avasīyate puṃskṛtam dṛṣṭvā pumān iti .~(4.1.3.1) P
29 4 1 | 47/95} tat yathā ākāśam dṛṣṭva jyotiḥ atra iti gamyate .~(
30 4 1 | V>taṭe ca sarvaliṅgāni dṛṣṭvā kaḥ adhyavasāyati</V> .~(
31 4 1 | khalu api sarvāṇi liṅgāni dṛṣṭvā taṭaḥ taṭaī taṭam iti kaḥ
32 5 3 | 67/74} lokataḥ vyavahāram dṛṣṭvā guṇasya nirjñānam .~(5.3.
|