Part, -
1 1 1 | 4/18} mīnātiminoti iti āttve kṛte sthāghvoḥ it ca iti
2 1 1 | 246 - 247 {3/34} nanu ca āttve kṛte bhaviṣyati .~(1.1.20.
3 1 1 | 14 R I.246 - 247 {22/34} āttve kṛte bhaviṣyati .~(1.1.20.
4 1 1 | 4 R I.310 - 318 {52/123} āttve kṛte sthāghvoḥ it ca iti
5 1 1 | 4 R I.310 - 318 {67/123} attve kṛte ataḥ iti ṭāp prāpnoti .~(
6 1 3 | 214 - 217 {18/63} nanu ca āttve kṛte bhaviṣyati .~(1.3.9.
7 3 1 | III.115 - 119 {46/64} uḥ attve kṛte raparatvam halādiśeṣaḥ
8 3 2 | 228 {48/91} akṛte atra āttve pūrvatvam bhavati .~(3.2.
9 3 2 | 225 - 228 {59/91} kṛte api āttve prāpnoti akṛte api .~(3.
10 3 2 | 225 - 228 {74/91} akṛte āttve pūrvatvam yathā syāt .~(
11 3 2 | 91} iha api tarhi akṛte āttve pūrvatvam syāt .~(3.2.3)
12 6 1 | 351 - 355 {42/84} kṛte api āttve prāpnoti akṛte api .~(6.
13 6 1 | ubhayoḥ nityayoḥ paratvāt āttve kṛte samprasāraṇam samprasāraṇapūrvatvam .~(
14 6 1 | IV.351 - 355 {70/84} <V>āttve eśi upasaṅkhyānam</V> .~(
15 6 1 | 19 R IV.351 - 355 {71/84} āttve eśi upasaṅkhyānam kartavyam .~(
16 6 1 | adoṣaḥ bhavati yat uktam āttve eśi upasaṅkhyānam iti .~(
17 6 1 | 22 R IV.359 {1/10} <V>āttve ṇau līyateḥ upasaṅkhyānam
18 6 1 | 18 - 22 R IV.359 {2/10} āttve ṇau līyateḥ upasaṅkhyānam
19 6 1 | 363 {1/53} <V>mīnātyādīnām āttve upadeśavacanam pratyayavidhyartham</
20 6 1 | 363 {2/53} mīnātyādīnām āttve upadeśivadbhāvaḥ vaktavyaḥ .~(
21 6 1 | 6/53} upadeśāvasthāyām āttve kṛte iṣṭaḥ pratyayavidhiḥ
22 6 1 | tatra upadeśāvasthāyām āttve kṛte apavādasya nimittam
23 6 1 | 526 {31/36} janādīnām api āttve upadeśavacanam kartavyam .~(
24 6 4 | 716 {12/83} sanoteḥ yat āttve grahaṇam tat anavakāśam .~(
25 6 4 | 12 R IV.713 - 716 {18/83} āttve api grahaṇam sāvakāśam .~(
26 6 4 | 769 {15/16} <V>śnasoḥ attve takāreṇa jñāpyate tu ettvaśāsanam</
27 7 1 | prāpnoti .<V> pathimathoḥ āttve .</V> pathimathoḥ āttve
28 7 1 | āttve .</V> pathimathoḥ āttve prayojanam .~(7.1.1.3) R
29 7 2 | V.174.2 - 178.6 {28/43} attve hi sati antyasya prasajyeta .~(
30 7 3 | 239.9 - 241.1 {23/34} <V>attve ṭāppratiṣedhaḥ</V> .~(7.
31 7 3 | V.239.9 - 241.1 {24/34} attve ṭāpaḥ pratiṣedhaḥ vaktavyaḥ .~(
32 7 3 | V.239.9 - 241.1 {26/34} attve kṛte ṭāp prāpnoti .~(7.3.
|