Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ardhadhatukatvat 4
ardhadhatukavisaye 3
ardhadhatukavisesanam 1
ardhadhatuke 32
ardhadhatukiyah 4
ardhadhatukiyan 1
ardhadhatukopadese 2
Frequency    [«  »]
33 visarjaniyah
32 abhidhiyate
32 akrtih
32 ardhadhatuke
32 attve
32 bhuvan
32 drstva
Patañjali
Mahabhasya

IntraText - Concordances

ardhadhatuke

   Part,  -
1 1 SS3 | tarhi yātā vātā , ataḥ lopaḥ ārdhadhātuke iti akāralopaḥ prāpnoti .~(; 2 1 1 | 13 R I.164 - 166 {3/22} ārdhadhātuke iti kimartham .~(1.1.4.1) 3 1 1 | bhūyiṣthāni ghusañjñākāryāṇi ārdhadhātuke tatra ca ete āttvabhūtāḥ 4 1 1 | 318 {39/123} na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati .~( 5 1 1 | kartā hartā : ataḥ lopaḥ ārdhadhātuke iti akāralopaḥ prāpnoti .~( 6 1 1 | 443 {19/19} na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati .~( 7 1 1 | 14 R I.500 - 502 {19/30} ārdhadhātuke iti .~(1.1.63.4) P I.168. 8 2 4 | ārdhadhātukāśrayatvāt sati tasmin ārdhadhātuke jagdhyādibhiḥ bhavitavyam .~( 9 3 1 | yadā khalu api āyādayaḥ ārdhadhātuke bhavanti tadā ṇici ṇiṅ 10 3 1 | āyādiprakaraṇam anukramya āyādayaḥ ārdhadhātuke iti ucyate .~(3.1.31). 11 3 1 | gupūdhūpavicchipaṇipanibhyaḥ āyaḥ ārdhadhātuke .~(3.1.31). P II.40.4 - 12 3 1 | 107 {10/68} ṛteḥ īyaṅ ārdhadhātuke .~(3.1.31). P II.40.4 - 13 3 1 | 107 {11/68} kameḥ ṇiṅ ārdhadhātuke iti .~(3.1.31). P II. 14 3 1 | R III.104 - 107 {64/68} ārdhadhātuke iti na eṣā parasaptamī .~( 15 3 1 | asya bhaviṣyati ataḥ lopaḥ ārdhadhātuke iti .~(3.1.34.2) P II.43. 16 3 1 | 125 - 130 {82/85} valādau ārdhadhātuke .~(3.1.43). P II.49.2 - 17 3 1 | asya bhavati ataḥ lopaḥ ārdhadhātuke iti .~(3.1.80) P II.62.10 - 18 3 1 | lope api sati na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati .~( 19 6 1 | 188} <V>allopāllopau ca ārdhadhātuke</V> .~(6.1.91.2) P III.70. 20 6 1 | 138/188} allopāllopau ca ārdhadhātuke ekādeśāt bhavataḥ vipratiṣedhena .~( 21 6 4 | 688 - 693 {46/91} atha ārdhadhātuke iti vartate .~(6.4.22.2) 22 6 4 | yaṅi āttvam yaṅantasya ca ārdhadhātuke lopaḥ iti .~(6.4.22.4) P 23 6 4 | iḍgrahaṇam akṅidartham evam ārdhadhātuke iti api vartamāne iḍgrahaṇam 24 6 4 | 745 - 748 {24/66} atha ārdhadhātuke iti vartate .~(6.4.74) P 25 6 4 | 765 {22/75} asteḥ api ārdhadhātuke bhūbhāvena bhavitavyam .~( 26 6 4 | abhyastam api ākārāntam ārdhadhātuke na asti .~(6.4.110) P III. 27 6 4 | vakṣyati etat : daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau 28 6 4 | 765 {55/75} asteḥ api ārdhadhātuke bhūbhāvena bhavitavyam iti .~( 29 6 4 | 766 {1/10} <V>daridrāteḥ ārdhadhātuke lopaḥ</V> .~(6.4.114) P 30 6 4 | IV.766 {2/10} daridrāteḥ ārdhadhātuke lopaḥ vaktavyaḥ .~(6.4.114) 31 7 2 | 103} uktam etat daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau 32 7 2 | 25} uktam etat daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License