Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akrtigrahana 1
akrtigrahanat 8
akrtigrahanena 1
akrtih 32
akrtim 2
akrtimantah 2
akrtimatah 2
Frequency    [«  »]
33 vibhaktih
33 visarjaniyah
32 abhidhiyate
32 akrtih
32 ardhadhatuke
32 attve
32 bhuvan
Patañjali
Mahabhasya

IntraText - Concordances

akrtih

   Part,  -
1 1 2 | I.5 - 7  {13/19}         ākṛtiḥ nāma .~(P 2) P I.1.6 - 2 1 8 | 25 - 26 {1/6}  kim punaḥ ākṛtiḥ padārthaḥ āhosvit dravyam .~( 3 1 10 | 8.1  R I.30 - 32 {4/47} ākṛtiḥ hi nityā .~(P 10.2) P I. 4 1 10 | ca iti. dravyam hi nityam ākṛtiḥ anityā .~(P 10.2) P I.7. 5 1 10 | 30 - 32 {20/47}           ākṛtiḥ anyā ca anyā ca bhavati 6 1 10 | nanu ca uktam ākṛtiḥ anityā iti .~(P 10.2) P 7 1 10 | 25/47}           nityā ākṛtiḥ .~(P 10.2) P I.7.8 - 8.1  8 1 1 | bhavān anena parihāreṇa ākṛtiḥ liṅgena iti āha .~(1. 9 1 1 | 535 {8/38} nanu ca anyā ākṛtiḥ akārasya ākārasya ca .~( 10 1 2 | ācāryaḥ nyāyyam manyate : ekā ākṛtiḥ ca abhidhīyate iti .~( 11 1 2 | katham punaḥ jñāyate ekā ākṛtiḥ ca abhidhīyate iti .~( 12 1 2 | prakhyāviśeṣāt jñāyate ekā ākṛtiḥ iti kutaḥ tu etat abhidhīyate 13 1 2 | avyapavargagateḥ ca manyāmahe ākṛtiḥ abhidhīyate iti .~(1.2.64. 14 1 2 | yugapat sarvatra bhavati evam ākṛtiḥ api yugapat sarvatra bhaviṣyati .~( 15 1 2 | avaśyam ca etat evam vijñeyam ākṛtiḥ abhidhīyate iti .~(1.2.64. 16 1 2 | 41/54} nanu ca yasya api ākṛtiḥ padārthaḥ tasya api yadi 17 1 2 | II.144 - 150 {43/54} ekā ākṛtiḥ iti ca pratijñā hīyeta .~( 18 1 2 | ekasya upādhivṛtteḥ manyāmahe ākṛtiḥ abhidhīyate iti .~(1.2.64. 19 1 2 | 153 - 159 {9/95} kadā cit ākṛtiḥ ekatvena yujyate kadā cit 20 1 2 | 11/95} yadi hi kadā cit ākṛtiḥ ekatvena yujyate kadā cit 21 1 2 | dvitvena kadā cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta .~(1. 22 1 2 | 153 - 159 {18/95} kadā cit ākṛtiḥ ekatvena vivakṣitā bhavati 23 1 2 | 159 {20/95} yadi kadā cit ākṛtiḥ ekatvena vivakṣitā bhavati 24 1 2 | dvitvena kadā cit bahutvena ekā ākṛtiḥ iti pratijñā hīyeta .~(1. 25 1 2 | padārthaḥ dvavyapadārthikasya ākṛtiḥ na padārthaḥ .~(1.2.64.10) 26 1 2 | 58/95} ākṛtipadārthikasya ākṛtiḥ pradhānabhūtā dravyam guṇabhūtam .~( 27 1 2 | dravyapadārthikasya dravyam pradhānabhūtam ākṛtiḥ guṇabhūtā .~(1.2.64.10) 28 1 2 | api yat asau dravyam śritā ākṛtiḥ tasya yat liṅgam vacanam 29 1 2 | yugapat sarvatra bhavati evam ākṛtiḥ yugapat sarvatra bhaviṣyati .~( 30 1 2 | 153 - 159 {78/95} anāśritā ākṛtiḥ dravyam .~(1.2.64.10) P 31 2 1 | 24 R II.496 - 504 {42/96} ākṛtiḥ tu pratyekam parisamāpyate .~( 32 5 2 | 19 R IV.153 - 156 {18/56} ākṛtiḥ tu pratyekam parisamāpyate .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License