Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhidheye 11
abhidhiyamane 1
abhidhiyante 1
abhidhiyate 32
abhidhiyeta 1
abhidiyate 2
abhigamah 1
Frequency    [«  »]
33 vakye
33 vibhaktih
33 visarjaniyah
32 abhidhiyate
32 akrtih
32 ardhadhatuke
32 attve
Patañjali
Mahabhasya

IntraText - Concordances

abhidhiyate

   Part,  -
1 1 1 | 238 {37/38} samudāyārthaḥ abhidhīyate .~(1.1.19) P I.72.15 - 73. 2 1 2 | jātiśabdena hi dravyam api abhidhīyate jātiḥ api .~(1.2.58) P I. 3 1 2 | jātiśabdena dravyam api abhidhīyate iti .~(1.2.58) P I.229.10 - 4 1 2 | manyate : ekā ākṛtiḥ ca abhidhīyate iti .~(1.2.64.8). P I.242. 5 1 2 | jñāyate ekā ākṛtiḥ ca abhidhīyate iti .~(1.2.64.8). P I.242. 6 1 2 | ākṛtiḥ iti kutaḥ tu etat abhidhīyate iti .~(1.2.64.8). P I.242. 7 1 2 | avyapavargagateḥ ca manyāmahe ākṛtiḥ abhidhīyate iti .~(1.2.64.8). P I.242. 8 1 2 | etat evam vijñeyam ākṛtiḥ abhidhīyate iti .~(1.2.64.8). P I.242. 9 1 2 | upādhivṛtteḥ manyāmahe ākṛtiḥ abhidhīyate iti .~(1.2.64.8). P I.242. 10 1 2 | nyāyyam manyate : dravyam abhidhīyate iti .~(1.2.64.9). P I.244. 11 1 2 | ārambhāt manyāmahe dravyam abhidhīyate iti .~(1.2.64.9). P I.244. 12 2 1 | atha bhāvasādhane sati kim abhidhīyate .~(2.1.51.1). P I.393.2 - 13 2 1 | 63} kena idānīm devadattā abhidhīyate .~(2.1.55) P I.397.5 - 398. 14 2 2 | 13/93} yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām 15 2 2 | yuktam yat vibhaktyarthaḥ abhidhīyate .~(2.2.24.2). P I. 421.17 - 16 2 2 | yadi tarhi vibhaktyarthaḥ abhidhīyate kṛtsnaḥ padārthaḥ katham 17 2 2 | tarhi kṛtsnaḥ padārthaḥ abhidhīyate laiṅgāḥ sāṅkhyāḥ ca vidhayaḥ 18 2 2 | ca antarālam pradhānam ca abhidhīyate .~(2.2.26, 28) P I.428.19 - 19 2 2 | II.727 - 728 {5/20} kriyā abhidhīyate .~(2.2.27) P I.429.18 - 20 2 2 | 7/28} yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām 21 2 3 | iti pradhānakartā ktena abhidhīyate yaḥ ca apradhānam siddhā 22 3 1 | bhavanti iti pradhānakartā lena abhidhīyate .~(3.1.26.1) P II.31.7 - 23 3 1 | tarhi kartṛpratyayena loṭā abhidhīyate .~(3.1.26.3) P II.33.9 - 24 3 1 | kartṛpratyayena ca loṭā abhidhīyate .~(3.1.26.3) P II.33.9 - 25 3 1 | anyena śabdena pratyayārthaḥ abhidhīyate .~(3.1.94.2) P II.78.8 - 26 4 1 | 35/132} strī puṃśabdena abhidhīyate .~(4.1.48) P II.217.12 - 27 5 3 | 20/56} evam tarhi guṇaḥ abhidhīyate .~(5.3.55.2) P II.414.15 - 28 5 3 | 209 {31/56} atha kriyā abhidhīyate .~(5.3.55.2) P II.414.15 - 29 5 3 | svārthikaḥ atha api guṇaḥ abhidhīyate atha api kriyā kim gatam 30 5 3 | 209 {45/56} yadā guṇaḥ abhidhīyate tadā nyāyasiddham eva .~( 31 8 1 | punaḥ idam vīpsāyām sarvam abhidhīyate āhosvit ekam .~(8.1.4.3) 32 8 1 | yatra tiṅbhyām ekam dravyam abhidhīyate tatra iti vaktavyam~(8.1.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License