Part, -
1 4 1 | pancakapālyām saṃskrtaḥ iti api vigṛhya pañcakapālaḥ iti eva yathā
2 4 1 | 37/41} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati .~(
3 4 1 | pañcasu kapāleṣu saṃskṛtaḥ iti vigṛhya pañcakapālaḥ iti bhaviṣyati .~(
4 4 1 | pañcakapālyām saṃskṛtaḥ iti vigṛhya vākyam eva .~(4.1.88.2)
5 4 1 | bidānām apatyam māṇavakaḥ iti vigṛhya bidaśabdāt dvyekayoḥ utpattiḥ
6 4 1 | apatyam bahavaḥ māṇavakāḥ iti vigṛhya bidaśabdāt bahuṣu utpattiḥ
7 4 1 | kauñjāyanānām apatyam māṇavakaḥ iti vigṛhya kuñjaśabdāt dvyekayoḥ utpattiḥ
8 4 1 | apatyam bahavaḥ māṇavakāḥ iti vigṛhya kuñjaśabdāt bahuṣu utpattiḥ
9 4 1 | bidāṇām apatyam māṇavakaḥ iti vigṛhya bidaśabdāt dvyekayoḥ utpattiḥ
10 4 1 | apatyam bahavaḥ māṇavakāḥ iti vigṛhya bidaśabdāt bahuṣu utpattiḥ
11 4 2 | tat yathā aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati
12 4 2 | evam ukthāni adhīte iti vigṛhya aukthikaḥ iti bhaviṣyati .~(
13 4 2 | 48} aukthikyam adhīte iti vigṛhya vākyam eva. vidyālakṣaṇakalpasūtrāntāt
14 4 3 | 23/26} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati .~(
15 4 3 | evam ātharvaṇam adhīte iti vigṛhya ātharvaṇikaḥ iti bhaviṣyati
16 4 3 | bhaviṣyati atharvāṇam adhīte iti vigṛhya vākyam eva .~(4.3.131) P
17 5 1 | vaktavyaḥ vṛṣṇe hitam iti vigṛhya vṛṣyam iti eva yathā syāt .~(
18 5 1 | brāhmaṇebhyaḥ hitam iti vigṛhya brahmaṇyam iti eva yathā
19 5 1 | 16/22} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati
20 5 1 | iha api vṛṣāya hitam iti vigṛhya vṛṣyam iti bhaviṣyati .~(
21 5 1 | 18/22} vṛṣṇe hitam iti vigṛhya vākyam eva .~(5.1.7) P II.
22 5 1 | tathā brahmaṇe hitam iti vigṛhya brahmaṇyam iti bhaviṣyati .~(
23 5 1 | brāhmaṇebhyaḥ hitam iti vigṛhya vākyam eva bhaviṣyati .~(
24 5 1 | 71} dviśūrpyā krītam iti vigṛhya dviśūrpam iti eva yathā
25 5 1 | 49/71} aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati .~(
26 5 1 | dvābhyām śūrpābhyām krītam iti vigṛhya dviśūrpam iti bhaviṣyati .~(
27 5 1 | 71} dviśūrpyā krītam iti vigṛhya vākyam eva bhaviṣyati .~(
28 6 2 | tat yathā aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati ,
29 6 2 | iti evam pituḥ sadṛśaḥ iti vigṛhya pitṛsadṛśaḥ iti bhaviṣyati
30 6 2 | bhaviṣyati pitrā sadṛśaḥ iti vigṛhya vākyam eva .~(6.2.11) P
31 6 3 | stokebhyaḥ muktaḥ iti vigṛhya stokānmuktaḥ iti eva yathā
|