Part, -
1 1 1 | prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum atra
2 1 1 | sarvādyantasya bahuvrīheḥ pratiṣedhena bhavitavyam .~(1.1.29.1)
3 1 1 | sarvādyantasya eva bahuvrīheḥ pratiṣedhena bhavitavyam .~(1.1.29.1)
4 1 1 | api bhavatā bahiraṅgena pratiṣedhena antaraṅgaḥ vidhiḥ śakhyaḥ
5 1 3 | paṭhanti tathā bhavitavyam pratiṣedhena : yakciṇoḥ pratiṣedhe ṇiśrigranthibrūñātmanepadākarmakāṇām
6 1 4 | madhyamāt asmadi uttamaḥ pratiṣedhena</V> .~(1.4.105, 107 - 108.
7 2 1 | 29/49} na api anañ iti pratiṣedhena .~(2.1.60) P I.400.20 -
8 2 2 | 93} katham punaḥ ekasya pratiṣedhena anekasya sampratyayaḥ syāt .~(
9 2 2 | evañjātīyakānām api ekasya pratiṣedhena bahūnām sampratyayaḥ .~(
10 2 3 | vidhinā āśrīyate prathamā vā pratiṣedhena iti .~(2.3.46.2). P I.461.
11 2 3 | āśrīyate atha api prathamā pratiṣedhena na tadā doṣaḥ bhavati~(2.
12 2 4 | uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena .~(2.4.56) P I.488.8 -24
13 2 4 | 893 {124/129} atha strī pratiṣedhena āśrīyate asti atra strī
14 2 4 | strī iti kṛtvā bhavitavyam pratiṣedhena .~(2.4.62) P I.490.2 - 492.
15 3 1 | etasyāḥ api kṅiti ca iti pratiṣedhena bhavitavyam .~(3.1.30) P
16 3 1 | paṭhanti tathā bhavitavyam pratiṣedhena .~(3.1.48) P II.55.2 - 16
17 3 2 | bhavati kim vārttikakāraḥ pratiṣedhena karoti na sma purā adyatane
18 4 1 | na eva prāpnoti na arthaḥ pratiṣedhena .~(4.1.4) P II.201.8 - 17
19 4 1 | na eva prāpnoti na arthaḥ pratiṣedhena .~(4.1.14) P 205.7 - 207.
20 4 1 | na eva prāpnoti na arthaḥ pratiṣedhena .~(4.1.104) P II.254.16 -
21 5 1 | na eva prāpnoti na arthaḥ pratiṣedhena .~(5.1.20.1) P II.345.9 -
22 5 2 | na eva prāpnoti na arthaḥ pratiṣedhena .~(5.2.58) P II.385.15 -
23 6 1 | prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum na
24 6 1 | prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum iti .~(
25 6 1 | prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum iti .~(
26 7 1 | 47 {80/81} <V>kim nañaḥ pratiṣedhena na gatiḥ na ca kārakam yāvatā
27 7 3 | na eva prāpnoti na arthaḥ pratiṣedhena .~(7.3.8) P III.319.11 -
28 8 3 | R V.475 {5/7} atha prāṇī pratiṣedhena āśrīyate asti atra prāṇī
29 8 3 | na eva prāpnoti na arthaḥ pratiṣedhena .~(8.3.110) P III.449.14 -
30 8 3 | prāptiḥ bhavitavyam tasyāḥ pratiṣedhena utāho na .~(8.3.112) P III.
31 8 4 | sarvanāmasañjñāyām .</V> na vā arthaḥ pratiṣedhena .~(8.4.3.2) P III.454.17 -
|