Part, -
1 1 2 | yat viśeṣaṇam iti āhosvit jāteḥ yāni viśeṣaṇāni iti .~(1.
2 1 2 | 103 {5/9} atha vijñāyate jāteḥ yāni viśeṣaṇāni iti siddham
3 1 2 | yat viśeṣaṇam iti na api jāteḥ yāni viśeṣaṇāni iti .~(1.
4 1 2 | 8/17} lupaḥ anyatra api jāteḥ yuktavadbhāvaḥ na bhavati .~(
5 1 2 | punaḥ kāraṇam anyatra api jāteḥ yuktavadbhāvaḥ na bhavati .~(
6 3 1 | 202 - 203 {1/21} <V>yati jāteḥ upasaṅkhyānam</V> .~(3.1.
7 3 1 | III.202 - 203 {2/21} yati jāteḥ upasaṅkhyānam kartavyam .~(
8 4 1 | 477 {43/81} <V>siddham tu jāteḥ anupasarjanatvāt </V>. siddham
9 4 1 | V>anupasarjanādhikāre jāteḥ ṅīṣvidhāne suparṇyāḥ upasaṅkhyānam </
10 4 1 | V>. anupasarjanādhikāre jāteḥ ṅīṣvidhāne suparṇyāḥ upasaṅkhyānam
11 4 1 | sāmānyena ṅīṣ bhaviṣyati jāteḥ astrīviṣayāt ayopadhāt iti .~(
12 4 1 | R III.479 - 480 {12/22} jāteḥ iti tatra anuvartate .~(
13 4 1 | III.500 - 509 {75/132} <V>jāteḥ ṅīṣvidhāne</V> .~(4.1.48)
14 4 1 | R III.500 - 509 {76/132} jāteḥ ṅīṣvidhāne prayojanam .~(
15 4 1 | 500 - 509 {82/132} tatra jāteḥ astrīviṣayāt ayopadhāt akārāntāt
16 4 1 | 21 R III.519 - 521 {1/8} jāteḥ iti ucyate .~(4.1.63.1)
17 4 1 | 227.2 R III.524 {1/6} jāteḥ iti vartamāne punaḥ jātigrahaṇam
18 5 2 | 170 {4/19} ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau .~(
19 5 2 | 11 R IV.169 - 170 {7/19} jāteḥ : vṛkṣavān , plakṣavān ,
20 5 2 | 170 {11/19} tathā ca yadi jāteḥ na iti ucyate tuṇḍalī tuṇḍalikaḥ
21 5 2 | ayam samuccayaḥ kṛtaḥ ca jāteḥ ca iti .~(5.2.115) P II.
22 5 3 | 14 R IV.197 - 205 {31/88} jāteḥ na iti vaktavyam .~(5.3.
23 5 3 | 197 - 205 {36/88} na eṣaḥ jāteḥ prakarṣaḥ .~(5.3.55.1) P
24 5 3 | 205 {65/88} yat api ucyate jāteḥ na iti vaktavyam iti .~(
25 6 1 | uktam etat ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau .~(
26 6 3 | 14 R IV.616 - 617 {17/19} jāteḥ ca iti uktam .~(6.3.42.1)
27 6 4 | 804 {7/61} ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau .~(
28 7 3 | 6 R V.202.2 - 7 {10/10} jāteḥ iti evam bhaviṣyati~(7.3.
29 8 1 | 32} <V>na vā ekārthatvāt jāteḥ .</V> na vā eṣaḥ doṣaḥ .~(
30 8 1 | 300 {18/32} ekārthatvāt jāteḥ .~(8.1.4.2) P III.365.1 -
31 8 1 | 300 {23/32} ekārthatvāt jāteḥ anekārthāśrayatvāt ca vīpsāyāḥ
|