Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dravyavat 14
dravyavinase 2
dravyavisistasya 1
dravye 31
dravyesu 11
dravyvaci 1
drdhadhuh 2
Frequency    [«  »]
31 anyasmin
31 asi
31 chatrah
31 dravye
31 grhnati
31 hetuh
31 jateh
Patañjali
Mahabhasya

IntraText - Concordances

dravye

   Part,  -
1 1 10 | R I.30 - 32 {6/47} atha dravye padārthe katham vigrahaḥ 2 1 10 | I.30 - 32 {9/47} atha dravye eva padārthe eṣaḥ vigrahaḥ 3 1 1 | bhavati vaṭakaṇikāmātre api dravye .~(1.1.72.3) P I.183.17 - 4 1 2 | agnīṣomīyaḥ iti : ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanādīni 5 1 2 | iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni bhaviṣyanti .~( 6 1 2 | bhrātṛputrapitṛśvaśurāṇām kāraṇāt dravye śabdaniveśaḥ .~(1.2.68, 7 1 2 | bhrātṛputrapitṛśvaśurāṇām kāraṇāt dravye śabdaniveśaḥ bhavati .~( 8 1 2 | bhrātṛputrapitṛśvaśurāṇām kāraṇād dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt 9 1 4 | bhavati vaṭakaṇikāmātre api dravye .~(1.4.13.1) P I.315.17 - 10 1 4 | II.368 - 372 {32/60} tadā dravye ṣaṣṭhī .~(1.4.21.1) P I. 11 2 1 | padārthe sāmarthyam syāt dravye ca na syāt .~(2.1.1.9). 12 2 1 | 540 - 546 {51/90} ekasmin dravye vyuditam .~(2.1.1.9). P 13 2 1 | katham ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanāni 14 2 1 | iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante .~( 15 2 2 | plakṣaḥ syāt yāvatā kāraṇāt dravye śabdaniveśaḥ .~(2.2.29.2). 16 2 2 | 741 {74/134} <V>kāraṇāt dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt 17 2 2 | 731 - 741 {75/134} kāraṇāt dravye śabdaniveśaḥ iti cet evam 18 2 3 | 26 R II.764 - 767 {39/39} dravye punaḥ sādhane sati yat karma 19 4 1 | R III.452 - 458 {75/90} dravye ca bhavataḥ kaḥ sampratyayaḥ .~( 20 4 1 | agnīṣomīyaḥ iti ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanādīni 21 4 1 | iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante .~( 22 5 1 | katham ākṛtau coditāyām dravye ārambhaṇalambhanaprokṣaṇaviśasanādīni 23 5 1 | iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante .~( 24 5 1 | tu yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne 25 5 1 | 100} yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne 26 5 1 | ca abhiprāyādīnām bhāvāt dravye devadattaśabdaḥ vartate .~( 27 5 1 | 100} guṇasya ayam bhāvāt dravye śabdaniveśam kurvan khyāpayati 28 5 3 | 195 {9/10} yasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne 29 5 3 | na ca kārśyasya bhāvāt dravye vaiyākaraṇaśabdaḥ .~(5.3. 30 5 3 | yasya guṇasya hi bhāvāt dravye śabdaniveśaḥ tadabhidhāne 31 5 3 | na ca kārśyasya sadbhāvāt dravye vatsaśabdaḥ .~(5.3.92 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License