Part, -
1 1 4 | sakṛt āsau kamaṇḍalupāṇiḥ chātraḥ dṛṣṭaḥ tasya tat eva lakṣaṇam
2 2 3 | asau kamaṇḍalupāṇiḥ dṛṣṭaḥ chātraḥ .~(2.3.37) P I.458.21 -
3 2 3 | nāma avivakṣā syāt yadā chātraḥ hasati , naṭaḥ bhuṅkte ,
4 4 1 | 6/20} iha hi śākalyasya chātrāḥ śākalāḥ kaṇvādibhyaḥ gotre
5 4 1 | 538 {5/119} audameghyāyāḥ chātrāḥ audameghāḥ .<V> dviḥ aṇvidhiḥ</
6 4 1 | 538 {7/119} audameghyāyāḥ chātrāḥ audameghāḥ .~(4.1.78.2)
7 4 1 | 556 - 557 {12/24} gargāṇām chātrāḥ gārgīyāḥ vātsīyaḥ .~(4.1.
8 4 1 | 50} phāṇṭahṛtasya yūnaḥ chātrāḥ phāṇṭāhṛtāḥ .~(4.1.90.2)
9 4 1 | 50} bhāgavittikasya yūnaḥ chātrāḥ bhāgavittāḥ .~(4.1.90.2)
10 4 1 | 12/50} tailāyanīya yūnaḥ chātrāḥ tailāyanīyāḥ .~(4.1.90.2)
11 4 1 | 15/50} aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ .~(4.1.90.2)
12 4 1 | 565 {25/50} śvāśureḥ yūnaḥ chātrāḥ śvāśurāḥ .~(4.1.90.2) P
13 4 1 | 565 {30/50} kaulīneḥ yūnaḥ chātrāḥ kaulīnāḥ .~(4.1.90.2) P
14 4 1 | 35/50} svāsrīyeḥ yūnaḥ chātrāḥ svāsrīyāḥ .~(4.1.90.2) P
15 4 1 | 50} glaucukāyanasya yūnaḥ chātrāḥ glaucukāyanāḥ .~(4.1.90.
16 4 1 | 565 {50/50} tasya yūnaḥ chātrāḥ kāpiñjalādāḥ .~(4.1.90.3)
17 4 1 | kriyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ iti iñaḥ gotre
18 4 1 | jñāpyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ gotrāśrayaḥ
19 4 1 | jñāpakam śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ iñaḥ gotre iti
20 4 1 | katham aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ .gotreṇa iñam
21 4 1 | 611 {7/22} vāmarathyasya chātrāḥ vāmarathāḥ .~(4.1.151) P
22 4 1 | 611 {18/22} vāmarathyasya chātrāḥ vāmarathāḥ .~(4.1.151) P
23 4 1 | iha tarhi kāṇvyayanasya chātrāḥ kāṇvyāyanīyāḥ .~(4.1.165.
24 4 1 | 625 {52/80} śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ pailasya pailāḥ .~(
25 4 1 | jñāpyate aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ iti gotre iti
26 4 1 | jñāpakam śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ iñaḥ gotre iti
27 4 1 | katham aupagaveḥ yūnaḥ chātrāḥ aupagavīyāḥ .~(4.1.165.2)
28 4 3 | 690 - 691 {13/25} yuṣmākam chātraḥ yauṣmākīṇaḥ .~(4.3.3) P
29 4 3 | III.690 - 691 {16/25} tava chātrāḥ tāvakīnāḥ .~(4.3.3) P II.
30 4 4 | chatradhāraṇam śīlam saḥ chātraḥ .~(4.4.62) P II.332.21 -
31 6 3 | 614 {63/68} bhavatyāḥ chātrāḥ , bhāvatkāḥ , bhavadīyāḥ .~(
|