Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anyasatatve 3
anyasca 1
anyasmat 9
anyasmin 31
anyasvare 1
anyasya 160
anyasyah 1
Frequency    [«  »]
32 uttaratra
32 vikarah
31 anudattam
31 anyasmin
31 asi
31 chatrah
31 dravye
Patañjali
Mahabhasya

IntraText - Concordances

anyasmin

   Part,  -
1 1 SS1 | 8 R I.60 - 69 {108/109} anyasmin ca anyasmin ca rūpasāmānyāt 2 1 SS1 | 69 {108/109} anyasmin ca anyasmin ca rūpasāmānyāt tat eva 3 1 SS3 | 33/80} na eva hi loke na anyasmin vede ardhaḥ ekāraḥ ardhaḥ 4 1 1 | 247 - 252 {2/58} <V>sati anyasmin ādyantavadbhāvāt ekasmin 5 1 1 | I.247 - 252 {3/58} sati anyasmin yasmāt pūrvam na asti param 6 1 1 | I.247 - 252 {4/58} sati anyasmin yasmāt param na asti pūrvam 7 1 1 | I.247 - 252 {5/58} sati anyasmin ādyantavadbhāvāt etasmāt 8 1 1 | āha satyam etat sati tu anyasmin iti .~(1.1.21.2) P I.78. 9 1 1 | 359 {40/46} na eva loke na anyasmin vede ardhaḥ ekāraḥ ardhaḥ 10 1 1 | tukśāstre asiddham syāt : anyat anyasmin .~(1.1.57.4) P I.146.17 - 11 1 2 | 144 - 150 {11/54} saḥ tam anyasmin deśe anyasmin kāle anyasyām 12 1 2 | 54} saḥ tam anyasmin deśe anyasmin kāle anyasyām ca vayovasthāyām 13 3 1 | kim cit iha dṛśyate tatra anyasmin tatsadṛśe kāryam vijñāyate .~( 14 3 1 | acveḥ iti cvipratiṣedhāt anyasmin acvyante cvisadṛśe kāryam 15 3 2 | R III.229 {22/25} na ca anyasmin arthe ādiśyate .~(3.2.4) 16 3 3 | akartari iti kartṛpratiṣedhāt anyasmin akartari kartṛsadṛśe kāryam 17 3 4 | R III.375 {12/16} na ca anyasmin arthe ādiśyate .~(3.4.9) 18 3 4 | 411 - 412 {10/13} asati anyasmin prayojane jñāpakam bhavati .~( 19 4 1 | III. 530 - 538 {91/119} <V>anyasmin sūtrabhedaḥ syāt </V>. yadi 20 5 3 | 2 R IV.185 - 186 {26/34} anyasmin ahani anyedyuḥ .~(5.3.22) 21 6 1 | nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate .~( 22 6 1 | aśiti iti śitpratiṣedhāt anyasmin aśiti śitsadṛśe kāryam vijñāsyate .~( 23 6 1 | 55} nañyukte ivayukte anyasmin tatsadṛśe kāryam vijñāyate .~( 24 6 1 | nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate .~( 25 6 3 | nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate .~( 26 6 3 | api anūṅ iti ūṅpratiṣedhāt anyasmin ūṅsadṛśe kāryam vijñāyate .~( 27 6 4 | 681 - 683 {18/20} asati anyasmin āśrayāt siddhatvam syāt 28 6 4 | 39/46} aṅi eva ajādau na anyasmin ajādau iti .~(6.4.34) P 29 7 1 | nañyuktam iva yuktam anyasmin tatsadṛśe kāryam vijñāsyate .~( 30 7 1 | 7/7} liṭi eva iḍādau na anyasmin iḍādau iti~(7.1.65) P III. 31 8 1 | cet tadbhede kartṛbhede anyasmin kārakasāmānye prakṛtibhāvaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License